SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥१७८॥ पततुलितानि निजवपुर्मांसशकलान्युत्कृत्योत्कृत्य तुभ्यं प्रयच्छामि । पारा०- ( सरोमाञ्चं स्वगतम् ) भगवान् पाकशासनः समीचीनवचन इव सम्पत्स्यते । श्येन: - ( क्षामाक्षरम् ) एवं भवतु । राजा - ( सोत्साहम् ) कोऽत्र भोः ! १ । ( प्रविश्य ) राजाध्यक्षः - अयमस्मि समादिशतु महाराजः । ( राजा - राजाध्यक्षस्य कर्णे एवमेव । ) (नेपथ्ये तुमुलध्वनिः ) श्येन: - ( सास्रम् ) नमो नमस्तुभ्यमहङ्कारवीराय । पुरु० - ( सखेदम् ) देव ! कोऽयमस्थाने साहसोत्कर्षः १ । शरीरेणामुना नाथ !, त्रातव्यानि जगन्ति ते 1 एकस्य पक्षिणः कार्ये, तदेतद्युज्यते कि ? || किश्व मायावी कोsपि देवोऽयमिति तुभ्यमचीकथम् । एतदद्यापि विज्ञाय मानिन ! मुञ्चातिसाहसम् ॥ (राजा- अमात्यवचनमवगणय्य हर्षोत्कर्ष नाटयन् पुनः राजाध्यक्षः - आदेशः प्रमाणम् (इति निस्क्रम्य तुला मांसशकलान्युत्कृत्य प्रक्षिपति । ) मानीय च राज्ञे समुपनयति ) । (राजा - तुलामुपरि संयमय्य एकस्मिस्तुलाभाजने स्वहस्तेन पारापतमारोपयति, साहंकारं च शस्त्रिकया निजोरुमांसलस्थानान्युत्कृत्योत्कृत्या पर स्मिस्तुलाभाजने प्रक्षिपति ।) लक्ष्मी:- ( सवाष्पम् ) अमश्च' ! कोऽयमम्हाणमकण्डे जनवाओ ! | अमात्यः - स्वामिनि ! १. अमात्य ! कोयमस्माकमकाण्डे वज्रनिपातः ? । प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता श्रीवज्रा युधकथा । ॥१७८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy