________________
प्रथम: परिच्छेदः
चन्द्रप्रमस्वामि चरित्रम्
॥१७७॥
अजापुत्रकथान्तर्गता श्रीवज्रा. युधकथा।
राजा-मोदकोऽयम् ।
उपाध्यायावाप्तेभृशमसकृदभ्यासवशतो, श्येनः-(अजानन्निव ) राजन् ! मोदक इति कः |
वचोभिर्देवानां शुकशकुनिरेव प्रवदति । शब्दार्थः ।
अभीक्ष्णं यत्त्वेतौ धरणिधर ! धीरं प्रलपतराजा-मोदयति क्षुधातुरमित्यर्थः ।
स्ततो मन्ये कोऽपि त्रिदशपतिरेवं व्यवसितः॥
राजा-अमात्य ! अयं देवो वा भवतु अन्यः कोऽपि श्येनः-ज्ञातम् , परं विनाऽस्मादृशान् पक्षिण इत्यनेन
वा भवतु । केवलमस्माभिस्तावत स्वप्रतिज्ञानिर्वाह एव सोपाधिकमिदं वचः । अस्मादृशा हि क्रव्यादा न तदात्वो
विधातव्यः। त्कृत्तपललाद्विना तृप्यन्ति । तदलमनेन, एनमेवार्पय मद्ध
श्येनः-(सकोपमिव) ननु दयेऽप्राप्तस्वभक्ष्यः कालक्षेपेण। क्ष्यम् ।
राजा-(स्वगतम्) (परा०-वेपमानवपुः क्षितिपतिमुखमीक्षते।)
श्येनो विना न तुष्यति, मांसात् पारापतस्तु पातव्यः । राजा-(स्वगतम् ) आः ! का गतिः ।
दोषोऽन्यमांसदाने, ददे तदेतन्निजं मांसम् ।। त्रातव्यः कान्दिशीकोऽयं, शकुनिः प्राणरक्षणात् ।
(प्रकाशम्) त्रातव्यश्च क्षुधात्र्तोऽयं, शकुनिः प्राणरक्षणात् ॥ . पक्षिन् ! अक्षमे दातरि वस्तुव्यत्ययेन लोकेऽपि व्यवपुरुषोत्तमः-(जनान्तिकं राजानं प्रति)
हारः प्रवर्तते । ततो यदि भवतः प्रतिभासते तदहं पारा
॥१७७॥