SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रथम: परिच्छेदः चन्द्रप्रमस्वामि चरित्रम् ॥१७७॥ अजापुत्रकथान्तर्गता श्रीवज्रा. युधकथा। राजा-मोदकोऽयम् । उपाध्यायावाप्तेभृशमसकृदभ्यासवशतो, श्येनः-(अजानन्निव ) राजन् ! मोदक इति कः | वचोभिर्देवानां शुकशकुनिरेव प्रवदति । शब्दार्थः । अभीक्ष्णं यत्त्वेतौ धरणिधर ! धीरं प्रलपतराजा-मोदयति क्षुधातुरमित्यर्थः । स्ततो मन्ये कोऽपि त्रिदशपतिरेवं व्यवसितः॥ राजा-अमात्य ! अयं देवो वा भवतु अन्यः कोऽपि श्येनः-ज्ञातम् , परं विनाऽस्मादृशान् पक्षिण इत्यनेन वा भवतु । केवलमस्माभिस्तावत स्वप्रतिज्ञानिर्वाह एव सोपाधिकमिदं वचः । अस्मादृशा हि क्रव्यादा न तदात्वो विधातव्यः। त्कृत्तपललाद्विना तृप्यन्ति । तदलमनेन, एनमेवार्पय मद्ध श्येनः-(सकोपमिव) ननु दयेऽप्राप्तस्वभक्ष्यः कालक्षेपेण। क्ष्यम् । राजा-(स्वगतम्) (परा०-वेपमानवपुः क्षितिपतिमुखमीक्षते।) श्येनो विना न तुष्यति, मांसात् पारापतस्तु पातव्यः । राजा-(स्वगतम् ) आः ! का गतिः । दोषोऽन्यमांसदाने, ददे तदेतन्निजं मांसम् ।। त्रातव्यः कान्दिशीकोऽयं, शकुनिः प्राणरक्षणात् । (प्रकाशम्) त्रातव्यश्च क्षुधात्र्तोऽयं, शकुनिः प्राणरक्षणात् ॥ . पक्षिन् ! अक्षमे दातरि वस्तुव्यत्ययेन लोकेऽपि व्यवपुरुषोत्तमः-(जनान्तिकं राजानं प्रति) हारः प्रवर्तते । ततो यदि भवतः प्रतिभासते तदहं पारा ॥१७७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy