SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रथमः |परिच्छेद चन्द्रप्रमस्वामि चरित्रम् १७६॥ विदूषकः-(स्वगतम् ) ही ही' भो ! जम्मकालमार- विदू०-(सहासम् ) तओ' मे खुहाकिलिण्णस्स मोअगा भिय अज्जेव मे पुवकयसुकयकम्मेहिं फलिदं, जं दाणि | दावेसि ।। ममगोत्तेण वि अदिट्ठा दिव्वमोयगा दीसंति (सोच्छ्वास राजा-( सस्नेहम् ) एवं करिष्यते । च) न केवलं दीसंति केण वि उवाएंण रायस्स पासाओ (चुन्द०-मोदकस्थाली राज्ञे समर्पयति ।) मग्गिय भक्खिस्सं च । (प्रकाशं राजानं प्रति) वयस्स ! (विदू०-स्पृहोत्कलिकां नाटयन राज्ञो हस्तान्मोदकअज दाव अईव कुविदाए भट्टिणीए पिट्टिय घराओ निस्सा स्थालीमाच्छिद्य तान् सत्वरमास्वादयति ।) रिदो म्हि। (अन्ये सर्वे हसन्ति)। राजा-(सस्मितम् ) कदाचिद्भो। मोदकान याचितु (राजा-सकोपस्मितं भ्रूभङ्गथा विदूषकमधिक्षिपन पुनमयमारम्भः। ततस्ततः स्तदानयनाय चुन्दलकमादिशति ।) (चुन्द.-तथा करोति) १.ही ही भो! जन्मकालादारभ्य अद्यैव मम पूर्वकृतसुकृत- | (राजा स्वहस्ते मोदकमेकमादाय श्येनाय प्रयच्छति)। कर्मभिः फलितं, यदिदानीं मम गोत्रेणाऽप्यहष्टा दिव्य- श्येनः (सकौतुकमिवावलोक्य) वदान्यमूर्धन्य ! किमेमोदका दृश्यन्ते । न केवलं दृश्यन्ते, केनाऽप्युपायेन राज्ञः तत् । . पादि मार्गयित्वा भक्षयिष्यामि च । वयस्य ! अद्य तावदतीव कुपितया भट्टिन्या कुट्टित्वा गृहान्निस्सारितोऽस्मि। । १. ततो मम क्षुधाक्लान्तस्य मोदकान् दापयसि ? । अजापुत्रकथान्तर्गता श्रीवजायुधकथा । ॥१७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy