________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥१७३॥
(सनिःश्वासं च) कहं पुर्ण सामिणीए मणो विणोयइस्सं । ( प्रविश्य )
क्षेमङ्करा दासी - सामिणि' ! सामिणि ! सरणीकिददेवपायमूलस्स पारेवयस्स थंभनिज्जूहय निसण्णस्स सेणस्स य निरक्खणत्थं मिलिदो सव्वो वि णयरजणो ति, अजा तुझं पि हकारेदि ।
(लक्ष्मी:- ससम्भ्रममुत्थाय सखीभ्यां सह सौधाय परिक्रामति । )
(ततः प्रविशति यथा निर्दिष्टो राजा श्येनः पारावतः अमात्य- पुरुषोत्तम सहस्रायुधप्रभृतिकश्च परिवारः) ।
१. स्वामिनि ! स्वामिनि ! शरणीकृत देवपादमूलस्य पारापतस्य स्तम्भनियूँ हकनिषण्णस्य श्येनस्य च निरीक्षणार्थं मिलितः सर्वोऽपि नगरजन इति आर्या युष्मानपि आकारयति ।
पारापतः - (स्वगतं) अहो ! स्वैरप्रलपितेषु मानोर्ध्वं पाण्डित्यमाखण्डलस्य
आस्ते कश्चन काञ्चनप्रतिकृतिर्मर्त्यः पृथिव्यां स चा-, चाल्यः स्वर्गनिवासिनामपि वपुश्छेदेऽपि मानाद्ध्रुवम् । किश्च प्रत्युत मण्डनं स भविता तेषामपीति 'ब्रुवनीशानाधिपतिस्ततान न मनः कस्य प्रकोपाकुलम् १ ॥ किमन्यदुच्यते १,
अयमहमधुना कृतवानेव मोघं मघोनस्तद्वचनम् । अथवाआत्मानं ख्यापयेद्विद्वान्नानिष्पन्न प्रयोजनः । राहुगृहीतचन्द्रार्को, दृश्यते दिवि नान्यदा । (प्रकाशं) क्षत्रियावचूल ! राजन् ! यानाश्रित्य पराक्रमो विजयते दिग्मूलकूलङ्कषः सङ्ग्रामेषु विधाय तानपि परोलक्षान् विलक्षान्नृपान् ।
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गता
श्रीवज्रा
युधकथा ।
॥१७३॥