SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥१७३॥ (सनिःश्वासं च) कहं पुर्ण सामिणीए मणो विणोयइस्सं । ( प्रविश्य ) क्षेमङ्करा दासी - सामिणि' ! सामिणि ! सरणीकिददेवपायमूलस्स पारेवयस्स थंभनिज्जूहय निसण्णस्स सेणस्स य निरक्खणत्थं मिलिदो सव्वो वि णयरजणो ति, अजा तुझं पि हकारेदि । (लक्ष्मी:- ससम्भ्रममुत्थाय सखीभ्यां सह सौधाय परिक्रामति । ) (ततः प्रविशति यथा निर्दिष्टो राजा श्येनः पारावतः अमात्य- पुरुषोत्तम सहस्रायुधप्रभृतिकश्च परिवारः) । १. स्वामिनि ! स्वामिनि ! शरणीकृत देवपादमूलस्य पारापतस्य स्तम्भनियूँ हकनिषण्णस्य श्येनस्य च निरीक्षणार्थं मिलितः सर्वोऽपि नगरजन इति आर्या युष्मानपि आकारयति । पारापतः - (स्वगतं) अहो ! स्वैरप्रलपितेषु मानोर्ध्वं पाण्डित्यमाखण्डलस्य आस्ते कश्चन काञ्चनप्रतिकृतिर्मर्त्यः पृथिव्यां स चा-, चाल्यः स्वर्गनिवासिनामपि वपुश्छेदेऽपि मानाद्ध्रुवम् । किश्च प्रत्युत मण्डनं स भविता तेषामपीति 'ब्रुवनीशानाधिपतिस्ततान न मनः कस्य प्रकोपाकुलम् १ ॥ किमन्यदुच्यते १, अयमहमधुना कृतवानेव मोघं मघोनस्तद्वचनम् । अथवाआत्मानं ख्यापयेद्विद्वान्नानिष्पन्न प्रयोजनः । राहुगृहीतचन्द्रार्को, दृश्यते दिवि नान्यदा । (प्रकाशं) क्षत्रियावचूल ! राजन् ! यानाश्रित्य पराक्रमो विजयते दिग्मूलकूलङ्कषः सङ्ग्रामेषु विधाय तानपि परोलक्षान् विलक्षान्नृपान् । प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता श्रीवज्रा युधकथा । ॥१७३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy