SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१७२॥ लक्ष्मी:- (क्षणमिव ध्यात्वा) 'पियंवर हुते वि बहुमि पलायणट्टाणे अणेगलोग संकुले तत्थ आगच्छिय सो पारेओ अज्जउत्तस्स पायमूले निसन्नो, तं ण खु मे सुरूवं पडिहादि । किञ्च अस्सुदपुव्वं खु एदं, जं सउणावि पुरुस भासाए भाति त्ति प्रियं०- देवि ! जुत्तं भणासि, जओ ममावि मणो वियारवई संवदृदि । १. प्रियंवदे ! भवत्यपि बहुनि पलायनस्थानेऽनेक लोकसङ कुले तत्र आगत्य स पारापत आर्यपुत्रस्य पादमूले निषण्णः, तन्न खलु मम सुरूपं प्रतिभाति । किञ्च अश्रुतपूर्वं खल्वेतत्, यच्छकुना अपि पुरुषभाषया भाषन्त इति । २. देवि ! युक्तं भणसि, यतो ममाऽपि मनोविचारवति संवर्त्तते । सत्यत्वेन किमेष श्येनभयतः पारापतो नष्टवान् ?, स्वं रूपं परावृत्य किमयं विद्याधरः क्रीडति ?, सच्चतेण किमेस सेणभयओ पारेवओ नट्ठवं १, सं रूवं परिवत्तिऊण किमयं विज्जाहरो कीलदि ९, किंवा सत्तपरिक्खणाय पहुणो सग्गा समुत्तिष्णओ देवो को वि भवे १, मयच्छि ! इय नो सम्मं वियाणीयदि । लक्ष्मी:- (हस्तन्यस्तकपोलतला तूष्णीमास्ते । ) प्रियं - (स्वगतम्) इट्ठ े 'जणे धुवमुत्रद्दवसंसएवि, सेओविवज्जयमई अवरो वि भोदि । एसा पुणो पणयणी पहणो मणंमि, लद्धासणा नगु भविस्सदि किं न एवं । किं वा सत्त्वपरीक्षणाय प्रभोः स्वर्गात् समुत्तीर्णो देवः कोऽपि भवेत् ?, मृगाक्षि ! इति नो सम्यग् विज्ञायते । १. इष्टे जने ध्रुवमुपद्रवसंशयेऽपि श्रेयोविपर्ययमतिरपरोऽपि भवति । एषा पुनः प्रणयिनी पत्युर्मनसि लब्धासना ननु भविष्यति किं नैवम् ? | कथं पुनः स्वामिन्या मनो विनोदयिष्यामि ? | प्रथमः परिच्छेदः | अजापुत्रकः थान्तर्गता श्रीवज्रायुधकथा । ॥१७२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy