________________
प्रथमः
चन्द्रप्रमस्वामि चरित्रम्
परिच्छेदः
2
/ कहेहि।
॥१७१॥
निचलमणा सामी किं पि ज्झाएदि ति एवं जाणादि | तक्खणे च्चेय आगासाउ मणोवेगेण ओयरिय भयभीयमासामिणी ।
सो कंपमाणसव्वंगो संकोचिदक्खंधबंधो 'ताएहि मं, ताएहि लक्ष्मीः (सस्मितम् ) 'सव्वलोयप्पसिद्धं खु एदं, विसेसं
मंति मणुस्समासाए भासमाणो एगो पारेवओ तिहुणिकसरणं चरणमूलमल्लीणो।
लक्ष्मी:-अहो'! कंदलिदभयकोदहलो कहारसो। तदो प्रियं-अज्जेव' अट्ठमीदिणं ति नाऊण जुज्झोवजिय- तदो?। पावस्स सोहिं काउं इओ ट्ठाणओ बाहिरवाहिरो य्येव | प्रियं०-तओ' गरुडु व्व भुयंगमस्स तस्स मग्गाणुसारी धम्मसालाए गओ सामी। तो तत्थट्टियस्स सामिणो | सहारालकमबी अवटियावी - ram
खुहाकरालकुक्खी अणवट्ठियअक्खी 'मम भक्खमप्पेहि, मम
भक्खमप्पेहित्ति भासंतो एगो होलाहिओ समागदो त्ति १. सर्वलोकप्रसिद्ध खल्वेतत् , विशेष कथय । २. अचव अष्टमीदिनमिति ज्ञात्वा युद्धोपाजितपापस्य शोधि | मए सुदं । अओ वरं किं पि भविस्सदि तिन याणामि ।
कत्तं इत: स्थानाबाह्य बाह्य एव धर्मशालायां गतःस्वामी।। १. अहो! कन्दलितभयकुतूहल: कथारसः । ततस्ततः? । ततस्तत्र स्थितस्य स्वामिनः तत्क्षण एव आकाशाद् मनोवे- २. ततो गरुड इव भजङ्गमस्य तस्य मार्गानुसारी क्षधाकराल. गेन अवतीयं भयभीतमानस: कम्पमानसर्वाङ्गः सङ्गोचित- कुक्षिः अनवस्थिताक्षी 'मम भक्ष्यमर्पय, मम भक्ष्यमर्पय' इति स्कन्धबन्धः 'त्रायस्व माम् , त्रायस्व माम्' इति मनुष्यभाषया भाषमाण एकः श्येनः समागत इति मया श्रुतम् । अतः परं भाषमाण एकःपारापतस्त्रिभुवनैकशरणं चरणमूलमालीनः।।। किमपि भविष्यति इति न जानामि ।
अजापुत्रकथान्तर्गता श्रीवज्रायुधकथा।
| ॥१७१॥