________________
चन्द्रप्रभस्वामि
चरित्रम्
॥ १७० ॥
लक्ष्मी:-(दिक्षु चक्षुषी निचिप्य ) 'को उण एस सुराहमउइण्ण तत्ततऊअयसमाणवयणप्पवेससंतावियाण मे कण्णउडाण पीऊससेयणं करेदि । (क्षणमिव स्थित्वा ) कहं पुण एस अत्थो सम्मं सवित्थरो सुणेयव्वो १ । (प्रविश्य पटाक्षेपेण)
चेटी० - जयदु' जयदु भट्टिणी |
लक्ष्मी:- ( विलोक्य) किं एस अजउत्तकुसलवुत्तंतमवग
१. कः पुनरेष सुराघमोदीर्णंतप्त त्रपु अयः समानवचनप्रवेश सन्तापितयोर्मम कर्णपुटयोः पीयूषसेचनं करोति ? । कथं पुनरेष अर्थः सम्यक् सविस्तरं श्रोतव्यः ? ।
२. जयतु जयतु स्वामिनी । ३. किं एषा आर्यपुत्रकुशलवृत्तान्तमवगम्य प्रतिनिवृत्ता प्रियंवदा ? । भवतु तावत् प्रक्ष्यामि । हला प्रियंवदे! यदिदानीमार्यपुत्रस्य देवो वशङ्गत इति केनाऽपि निवेदितं तत् किं तवाऽपि कर्णकुहरे निपतितम् ? ।
च्छिय पडिनियत्ता पिअंवया ? । भोदु दाव, पुच्छिस्सं । हला पियंवए ! जं दाणि अञ्जउत्तस्स देवो वसंगउ त्ति केण विनिवेइयं तं किं तवावि कण्णकुहरे निवडिदं १ |
प्रियंवदा - सामिणि' ! नाणा विहदंडयुद्धपराजितो देवो देवस्स वसंगउ ति सच्चगं य्येव । किञ्च - अवरं पि किं पि म सुदं ।
लक्ष्मीः ( ससम्भ्रमम् ) सावहाणम्मि, कहेहि तं मे जं तए सुणिदं ।
प्रियंवदा- 'अट्टमीपमुहधम्मतिहीसु धम्मसालाए ठिओ
१. स्वामिनि ! नानाविधदण्डयुद्धपराजितो देवो देवस्य वशङ्गत इति सत्यमेव । किञ्च - अपरमपि किमपि मया श्रुतम् । २. सावधानाऽस्मि कथय तत् मम यत्त्वया श्रुतम् । ३. अष्टमीप्रमुखधर्मतिथिषु धर्मशालायां स्थितो निश्चलमनाः स्वामी किमपि ध्यायति इति एवं जानाति स्वामिनी ।
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गता
श्रीवज्रा
युधकथा |
॥१७॥