________________
चन्द्रप्रभस्वामि
चरित्रम्
॥१६६॥
देव : - ( बुद्धिनिवासं प्रति) अरे भृत्यापसद ! न जानी | ( ततश्च चिरेण किञ्चिल्लब्धचैतन्या आकाशे परिजनं लक्षीमस्तमुपायं येनास्मादस्मानमरानपि मारयिष्यसि (इति वदन् क्रोधा मातः क्रीडाशैलमुत्पाट्य मुश्चति । )
कृत्याह । )
( विना राजानमन्ये काकनाशं नश्यन्ति । )
लक्ष्मी:- (नातिदूरं प्रदेशान्तरमाश्रित्याह ) 'अञ्जउत्त ! हा वसुधाधरणेकमल्ल ! देहि मे पडिवयणं (इति मूर्च्छति ।)
१. आर्यपुत्र ! हा वसुधाधरणकमल्ल ! देहि मे प्रतिवचनम् । व्यसने स्वामिन्! मामेकां त्यक्त्वा किं जीवितेन युष्माकम् ? | प्रेक्षध्वं चन्द्रग्रहणे हरिणेन न एष परित्यक्तः ॥
'सर्वोऽपि जनः परस्य दोषग्रहणे निपुणत्वं प्राप्तो न पुनरात्मन' इति लोकवचनं सत्यकमेव सञ्जातम् । येन भर्तुः पादमूलं परित्यज्य परिजनोऽहमपि नष्टा, ततः कथमहं परं परिजनमुपलभे ? । न पुनः स्वामिस्नेहविपरीतकारिणमात्मानमिति ।
वसणे सामिय! मेक्कं चयित्तु किं जीवियेण तुह्माण १ । पिच्छह चन्दग्गहणे, हरिणेण न एस परिचत्तो ॥ (पुनर्विमृश्य) 'सव्वोऽपि जणो परस्स दोसग्गहणे निउणत्तणं पत्तो न उण अत्तणो'त्ति लोयवयणं सच्चगं
संजायं। जेण भत्तणो पायमूलं परिचईय परियणो अहंपि नट्ठा, तओ कहमहं परं परियणमुवलभामि १ । न उण सामिसिणेह विवरीयकारिणमप्पाणं ति ( पश्चात् परिक्रामति । ) (नेपथ्ये)
देवि ! स्वर्यतां त्वर्यतां सौधगमनाय । यतः -
प्रत्यङ्गमङ्गीकृतमौषधीभिः स्वमुष्टिभिः पिष्टवतो नगेशम् । दृष्ट्वाऽपि तच्चूर्ण मसौ तदैव, देवस्य वश्यस्त्रिदशो बभूव ॥
प्रथमः
| परिच्छेदः
अजापुत्रकथान्तर्गता
श्रीवज्रा
युधकथा ।
॥१६६॥