SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१६६॥ देव : - ( बुद्धिनिवासं प्रति) अरे भृत्यापसद ! न जानी | ( ततश्च चिरेण किञ्चिल्लब्धचैतन्या आकाशे परिजनं लक्षीमस्तमुपायं येनास्मादस्मानमरानपि मारयिष्यसि (इति वदन् क्रोधा मातः क्रीडाशैलमुत्पाट्य मुश्चति । ) कृत्याह । ) ( विना राजानमन्ये काकनाशं नश्यन्ति । ) लक्ष्मी:- (नातिदूरं प्रदेशान्तरमाश्रित्याह ) 'अञ्जउत्त ! हा वसुधाधरणेकमल्ल ! देहि मे पडिवयणं (इति मूर्च्छति ।) १. आर्यपुत्र ! हा वसुधाधरणकमल्ल ! देहि मे प्रतिवचनम् । व्यसने स्वामिन्! मामेकां त्यक्त्वा किं जीवितेन युष्माकम् ? | प्रेक्षध्वं चन्द्रग्रहणे हरिणेन न एष परित्यक्तः ॥ 'सर्वोऽपि जनः परस्य दोषग्रहणे निपुणत्वं प्राप्तो न पुनरात्मन' इति लोकवचनं सत्यकमेव सञ्जातम् । येन भर्तुः पादमूलं परित्यज्य परिजनोऽहमपि नष्टा, ततः कथमहं परं परिजनमुपलभे ? । न पुनः स्वामिस्नेहविपरीतकारिणमात्मानमिति । वसणे सामिय! मेक्कं चयित्तु किं जीवियेण तुह्माण १ । पिच्छह चन्दग्गहणे, हरिणेण न एस परिचत्तो ॥ (पुनर्विमृश्य) 'सव्वोऽपि जणो परस्स दोसग्गहणे निउणत्तणं पत्तो न उण अत्तणो'त्ति लोयवयणं सच्चगं संजायं। जेण भत्तणो पायमूलं परिचईय परियणो अहंपि नट्ठा, तओ कहमहं परं परियणमुवलभामि १ । न उण सामिसिणेह विवरीयकारिणमप्पाणं ति ( पश्चात् परिक्रामति । ) (नेपथ्ये) देवि ! स्वर्यतां त्वर्यतां सौधगमनाय । यतः - प्रत्यङ्गमङ्गीकृतमौषधीभिः स्वमुष्टिभिः पिष्टवतो नगेशम् । दृष्ट्वाऽपि तच्चूर्ण मसौ तदैव, देवस्य वश्यस्त्रिदशो बभूव ॥ प्रथमः | परिच्छेदः अजापुत्रकथान्तर्गता श्रीवज्रा युधकथा । ॥१६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy