SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१६८॥ अजापुत्रका थान्तर्गताश्रीवजायुधकथा। चन्द्रानना-(संस्कृतमाश्रित्य राजानं प्रति) देव ! इतः ।। किन्तुपश्य बाहवाहविशक्तिश्चे-तद्वाहं स्वं प्रदर्शय । प्रियया प्रियस्य चित्त, भिन्नं दूरादचेतनं तत्सः। अथास्यसि तथापि त्वं करवालं करे कुरु ॥ बहिराक्रष्टुमिवास्याः, पुरतो वदनेऽङ्गुलीः चिपति ॥ राजा-(सक्रोधम् )देवः-(सरोष किश्चित्समीपीभूय) अरे वज्रायुध ! आः कालेन कटाक्षितः किमसि ? किं त्वत्पत्रमुत्क्षिप्तवन यावत्प्रादुःष्यान्मदसियरुडस्तावदपरे, ___ नरेशव्यालाः स्युहलगरलोद्गारगुरवः । देवं दृष्टिविषोरगं किमगमः १ कि मत्तु कामः स्वयम् १ ।। स्थिते त्वस्मिन् साक्षाद्विरिकुहरवल्मीकशरणा, मिथ्यौजस्विमहीश्वर ! श्वयथुवदोर्दण्डकण्डूच्छिदेभवेयुः खल्वेते त्वमिति मयि रीढां द्रढयसि ॥ ___ऽस्माभिः सम्प्रति शस्त्रकर्मनिपुणैर्ययुद्धबुद्धिर्भवान् । तन्न साम्प्रतम् । यतः बुद्धि०-(राजानं प्रति)युधि विजयसे यत्त्वं भूपानुपाधिरुपासक- । ये तावत्पृथिवीभुजः समभजंस्त्वत्खड्गधाराव्रतं, स्तव तदखिलक्ष्माभृच्चक्रापमानकचक्रिता। मयत्वादधिकश्रियः समभवंस्ते देव ! देवा दिवि । प्रभवति न सा दैवत्वान्मे न किश्चन मन्यसे, देवोऽयं स्पृहयन दिवस्पतिपदं त्वं शस्त्रहस्तो भवे-, जगदपि यया तन्माऽस्मान् रे ! मदादवजीगणः।।। स्याह त्वां तदिदं कुरून्नतिकृतिख्याता हि युष्मादृशः॥ ॥१६८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy