________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथम: परिच्छेदः
॥१६८॥
अजापुत्रका थान्तर्गताश्रीवजायुधकथा।
चन्द्रानना-(संस्कृतमाश्रित्य राजानं प्रति) देव ! इतः ।। किन्तुपश्य
बाहवाहविशक्तिश्चे-तद्वाहं स्वं प्रदर्शय । प्रियया प्रियस्य चित्त, भिन्नं दूरादचेतनं तत्सः। अथास्यसि तथापि त्वं करवालं करे कुरु ॥ बहिराक्रष्टुमिवास्याः, पुरतो वदनेऽङ्गुलीः चिपति ॥
राजा-(सक्रोधम् )देवः-(सरोष किश्चित्समीपीभूय) अरे वज्रायुध !
आः कालेन कटाक्षितः किमसि ? किं त्वत्पत्रमुत्क्षिप्तवन यावत्प्रादुःष्यान्मदसियरुडस्तावदपरे, ___ नरेशव्यालाः स्युहलगरलोद्गारगुरवः ।
देवं दृष्टिविषोरगं किमगमः १ कि मत्तु कामः स्वयम् १ ।। स्थिते त्वस्मिन् साक्षाद्विरिकुहरवल्मीकशरणा,
मिथ्यौजस्विमहीश्वर ! श्वयथुवदोर्दण्डकण्डूच्छिदेभवेयुः खल्वेते त्वमिति मयि रीढां द्रढयसि ॥
___ऽस्माभिः सम्प्रति शस्त्रकर्मनिपुणैर्ययुद्धबुद्धिर्भवान् । तन्न साम्प्रतम् । यतः
बुद्धि०-(राजानं प्रति)युधि विजयसे यत्त्वं भूपानुपाधिरुपासक- । ये तावत्पृथिवीभुजः समभजंस्त्वत्खड्गधाराव्रतं, स्तव तदखिलक्ष्माभृच्चक्रापमानकचक्रिता।
मयत्वादधिकश्रियः समभवंस्ते देव ! देवा दिवि । प्रभवति न सा दैवत्वान्मे न किश्चन मन्यसे,
देवोऽयं स्पृहयन दिवस्पतिपदं त्वं शस्त्रहस्तो भवे-, जगदपि यया तन्माऽस्मान् रे ! मदादवजीगणः।।। स्याह त्वां तदिदं कुरून्नतिकृतिख्याता हि युष्मादृशः॥
॥१६८॥