________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥१६७॥
जनितद्विजिह्वभीतिः, शशिविशदकलाकलापसम्पूर्णः । न चेदित्थं दारव्यतिकरपरिष्कारमधुरो, सहचर्या सह चर्या-मत्र करोति त्वमिव केकी॥
भवानावासेऽभूदतिथिपथपान्थोन्तकपतेः॥ (नेपथ्ये स्वगतम् ) ..
राजा-(ससम्भ्रममृर्ध्वमवलोक्य) बुद्धिनिवास ! किमेयतः प्रारभ्य देवत्वेनाहमभवं ततः प्रभृति क्षुण्णमीक्षमाणस्य | तच्छब्दायमानं ज्योतिरागच्छति ।। ममाधुनाऽमुना प्रत्यथिना दृष्टिपथमवतीर्णम् , भवतु तावत् , बुद्धिनिवासः-देव । यथैतत्कठिनवचनान्याचष्टे तथा दुरात्मानमेनं वज्रायुधं व्यापाद्य प्रस्तुतमाचरिष्यामि (इति | जानेऽकाण्ड कुपितः कश्चनापि देवो भवन्तं योधयितुकामः सत्वरमुपक्रामति । उचैःस्वरं च)
समभ्येति । अरे प्राग्जन्मारे ! त्वमनुभव तावत्सहचरी- (ततः प्रविशति तेजःपरीतशरीरो विद्यइंष्ट्राभिधो देवः।) __परीरम्भारम्भात्सुखमभिसहे यावदधुना ।
राजा-(तत्रावज्ञानाटयन्) देवि ! पश्य ऋतुसार्वभौमवमृगेन्द्र निस्तन्द्रे खरनखरकोटिक्षतशिरा,
सन्तस्य प्रभावम् वराको निःशङ्कप्रभवति न रन्तु गजपतिः॥ स्वयं मानं मुक्त्वा पतिचरणमूले निपतिता, किञ्च रे !
सखीहासत्रासाघुवतिरियमृर्वीभवति न । विमुश्च त्वं क्रीडां भज सुभटभावं भव मया,
पतिस्त्वीषत्प्रेडत्स्मितविततदन्तद्युतिगुरून, नियुद्धश्रद्धालुवंद मदकिरः सङ्गरगिरः ।
दरः सारङ्गाक्षीमयमदयमालिङ्गतितराम् ।
अजापुत्रकथान्तर्गता श्रीवजायुधकथा।
॥१६७॥