________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथम: परिच्छेदः
॥१६६॥
आदौ यो विततान मानवभवभ्राजिष्णुविष्णुप्रियासम्पद्धेतुकलाकलापमवनावज्ञानदीनात्मनि। . किश्चामुत्र पवित्रवाक्यरचनाधर्मोपदेशाद्ददौ, शश्वन्मोक्षसुखं स नाभितनुजःश्रेयांसि पुष्णातु नः।
(नेपथ्ये) 'इदो इदो देवी लच्छीवई ।।
लक्ष्मीवती-'चंदाणणे ! जदो पभुदि मे पुत्तो सहस्साउहो अजउत्तेण नियजुवरायपए निवेसिदो तदो पभुदि य्येव मे अंगाणि तथाविहनिव्वुइभायणत्तणं पत्ताणि ।
अजापुत्रकथान्तर्गताश्रीवजायुधकथा।
चन्द्रानना-देवि ! एवं नेदम् । . पुवं रायवहूओ, सपुत्तपयपत्तिपत्थणसणाहा . पयनिण्णयंमि सोक्खं, एगाइ पराण रणरणओ॥
उद्यानपालकः-(उच्चैःस्वर) देव । त्वर्यतां त्वर्यताम् , अत्र स्थिता युष्मान् प्रतिपालयति देवी।
(राजा तदाकर्ण्य सत्वरं गमनेन देवीमुपसर्पति)। राजा-देवि ! इतस्तावत्कृतार्थीकुरु चक्षुषी । केतक्या चकुलेम्यो-ऽभ्यागच्छभृङ्गावलिच्छलात् । अन्याभिष्वङ्गभङ्गाय, मिथः सन्दानमेतयोः ॥ गुणः-देव ! इतः पश्य । १. देवि ! एवमेतत् ।
पूर्व राजवध्वः स्वपुत्रपदप्राप्तिप्रार्थनसनाथाः । 'पदनिर्णये सौख्यं एकस्याः परासां रणरणकः ।।
१. इत इतो देवी लक्ष्मीवेती। . २. चन्द्रानने ! यतः प्रभृति मे पुत्रः सहस्रायुध आर्यपुत्रेण निजयुवराजपदे निवेशितः, ततः प्रभृत्येव मे अङ्गानि तथाविधनिर्वतिभाजनत्वं प्राप्तानि ।
॥१६६॥