SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१६६॥ आदौ यो विततान मानवभवभ्राजिष्णुविष्णुप्रियासम्पद्धेतुकलाकलापमवनावज्ञानदीनात्मनि। . किश्चामुत्र पवित्रवाक्यरचनाधर्मोपदेशाद्ददौ, शश्वन्मोक्षसुखं स नाभितनुजःश्रेयांसि पुष्णातु नः। (नेपथ्ये) 'इदो इदो देवी लच्छीवई ।। लक्ष्मीवती-'चंदाणणे ! जदो पभुदि मे पुत्तो सहस्साउहो अजउत्तेण नियजुवरायपए निवेसिदो तदो पभुदि य्येव मे अंगाणि तथाविहनिव्वुइभायणत्तणं पत्ताणि । अजापुत्रकथान्तर्गताश्रीवजायुधकथा। चन्द्रानना-देवि ! एवं नेदम् । . पुवं रायवहूओ, सपुत्तपयपत्तिपत्थणसणाहा . पयनिण्णयंमि सोक्खं, एगाइ पराण रणरणओ॥ उद्यानपालकः-(उच्चैःस्वर) देव । त्वर्यतां त्वर्यताम् , अत्र स्थिता युष्मान् प्रतिपालयति देवी। (राजा तदाकर्ण्य सत्वरं गमनेन देवीमुपसर्पति)। राजा-देवि ! इतस्तावत्कृतार्थीकुरु चक्षुषी । केतक्या चकुलेम्यो-ऽभ्यागच्छभृङ्गावलिच्छलात् । अन्याभिष्वङ्गभङ्गाय, मिथः सन्दानमेतयोः ॥ गुणः-देव ! इतः पश्य । १. देवि ! एवमेतत् । पूर्व राजवध्वः स्वपुत्रपदप्राप्तिप्रार्थनसनाथाः । 'पदनिर्णये सौख्यं एकस्याः परासां रणरणकः ।। १. इत इतो देवी लक्ष्मीवेती। . २. चन्द्रानने ! यतः प्रभृति मे पुत्रः सहस्रायुध आर्यपुत्रेण निजयुवराजपदे निवेशितः, ततः प्रभृत्येव मे अङ्गानि तथाविधनिर्वतिभाजनत्वं प्राप्तानि । ॥१६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy