________________
चन्द्रप्रभ
K
प्रथमः परिच्छेदः
स्वामि
चरित्रम्
॥१६॥
अजापुत्रकथान्तर्गता श्रीवज्रायुधकथा ।
(ततः प्रविशति वज्रायुधकुमारो गुणाभिराम- | चूतः कोकिलकामिनीकलरवैः प्रारब्धगीतध्वनिबुद्धिनिवासप्रभृतिकश्च परिवारः ।)
वंशं पूरयति क्वणन्मधुकरश्रेणिच्छलात्केतकः । कुमार:-(सहर्ष सर्वतो विलोक्य ) गुणाभिराम ! वातोद्धृतशिखामिषादनुकलं दत्त लता हस्तका-, रामणीयकेनातिक्रान्तनन्दनोद्यानमुद्यानमिदमीक्ष्यते। पश्य- नातोद्यं वितनोति पर्वतपतद्वाचालवारिस्वरः॥ यातं भूमितले फलेग्रहितरोः शाखाभिराषाटिनो
राजा-बुद्धिनिवास! ऽप्येणप्रेरणकर्मणि प्रणिगदन्त्येते वचस्तापसाः।
द्रष्टव्यं वस्त्वभीष्टाय, प्रदय स्वयमीक्ष्यते । नृत्यत्केकिविलोकनाच्छिखिशिशु-त्स्याय पश्याकुल:
नादृष्टमरुणेनैष, जगत्पश्यति भास्करः ।। स्पर्द्धावन्धमधीयते च निपुणं गीर्वाणवाचः शुकाः॥ गुणः-देव ! इदमित्थमेव । किश्च अकृतराज्याभिषेकोऽपि
ततो यावद्देवी क्रीडोद्यानमलङ्करोति तावदस्मिन् देव- | सर्वगुणोत्कृष्टत्वादुक्तिशोभार्थमत्र त्वं राजेति व्यपदिश्यसे।
वेश्मनि क्षणं प्रतीक्षामहे, पश्चात्सममेवारामलक्ष्मीमवयतः
लोकयिष्याम इति । पश्चादपि चक्रवर्ती राजा त्वं भविष्यसि, ततो भवतामत्र
(सर्वे तथा नाटयन्ति) प्रदेशमलकुर्वतामुद्यानलक्ष्मीः मङ्गलाय प्रेक्षणकोत्सवमिव राजा-(देवतायतनाभिमुखमालोक्य) कथमादितीर्थ
R प्रचक्रमे । तथाहि
ङ्करप्रतिमेव दृश्यते ? ( सहर्ष सहसोपसृत्योपस्तौति )
॥१६॥