________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥१७४॥
व्योमान्तर्गतभानुनेव भवता विश्वकराजेन भू
श्येनः-(सावष्टम्भम् ) राजन् ! ___ राक्रान्ता स्वकरैस्ततः किमनयध्वान्तेन विस्फूज्यंते १॥ ममैतद्भक्ष्यमित्येवं, प्रसिद्धं जगतीतले । अपि च, (सदैन्यमिव)
.. तदपयैनमात्मानं, तर्पयामि यथातुरम् ॥ शूरस्त्वं यदसि प्रतापवसतिर्जिणर्यदिष्टः श्रिया,
राजा-(सस्मितम् ) पक्षिराज ! ईशानो यदुमाप्रियो विधिरसि त्वं यत्प्रजानां पतिः । अप्यात्मनाशे शरणाणाय, किं स्यान्मनः क्षत्रियवंशपुंसः। श्रीदो यन्निधिनायकस्त्वमसि चाहन् यत्वमारक्षिते- नागस्त्यपीतादपि मेनकाया:, सुतं समुद्राजगृहे महेन्द्रः॥ त्येवं देवमयोऽसि देव! तदतः श्येनाधमात् पाहिमाम् ॥
राजा-अरे पक्षिन ! मा भैषीः, मा भैषीः । अयमह- न युज्यते इयेन ! तवैतदेतत् , मस्मि कीनाशास्यकुहरादपि भवतस्त्राता।
. प्राणैर्निजप्राणितपोषणं यत् । पारा०-(सानन्दमिलातललुलितभालतलो राजानमा- भुक्तेऽप्यमुष्मिन् क्षणमेव तृप्तिः, नम्य) महाप्रसादः (इति वदन् अपत्यमिव पितुरुत्सङ्ग . स्यात्ते बकालेऽस्य तु कालरात्रिः॥ राज्ञः समारुह्य किश्चित्स्वास्थ्यमिवाभिनीतवान् ।)
अपि च(परिजनः परस्परमुपयु परि स्थितिमाधाय चरणफणाव- भीतियथा ते मरणात्परेषां, हे श्येनिकावत्स! तथावगच्छ। स्थानेन सकौतुकमवलोकयति।)
| अप्यन्यभोज्याव्रजति क्षुधाचिन नारकार्तिः सहनाद्विना ते॥
अजापुत्रकथान्तर्गताश्रीवजायुधकथा।
॥१७४॥