________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथम: परिच्छेद
॥१६३॥
शुश्रूषमाणः स्वगुरून् , शुश्रूषितः किलोत्तमैः । शृण्वानो धर्मशास्त्राणि, गीयमानश्रुतो जनैः ॥ १४ ॥ अनिच्छन् परकलत्राण्यनिष्टो दुर्गेतेरभूत् । रक्षयन् सर्वभूतानि, रक्षितस्त्रिदशरपि ॥१५॥ विदधद्देवपूजां च, धर्मेण विदधेऽर्चितः । मान्यांश्च मानयन् भक्त्या, मानितः शत्रुभिः स्वयम् ॥१६॥ सात्त्विकानां चक्रवर्ती, सत्यानां पुनरग्रणी । आश्रितानां च कल्पीलाकौतुकपर्वतः ॥ १७ ॥ दोषेककण्टकक्षेत्रे, गुणग्रामाब्जिनी हिमे । योवनेऽपि क्रमाचक्र, स पुमर्थत्रयं सदा ॥ १८॥ यतः-धर्मार्थकामत्रिपदीगतः स्यादुद्यौवने यः पुरुषोत्तमः सः।
योऽक्षणामिवैषां त्रितयस्य मध्यादेकेन होनः स किमीश्वरः स्यात् १ ॥१९॥ एवं गुणानुरूपाङ्गः, कुमारो लोकजीवितम् । यौवराज्यं प्रपेदानः, प्राप वज्रायुधो यशः॥ २० ॥
इतश्च स्वर्गे द्वितीये, विन्द्रः सामानिकावृतः । अप्सरोभिर्गीयमानगुणग्रामः शचीयुतः ॥ २१ ॥ प्रतिष्ठापात्रैर्गीर्वाणैर्विदधत्सत्कथा सताम् । । दातां सात्त्विकानां च, सत्यानां भुवि देहिनाम् ॥ २२॥ उवाच शक्रः स्वर्गेभ्यः पातालेभ्योऽपि भूर्वरा । यदियं सात्त्विकक्षेत्रं, सात्त्विके स्युगुणाः परे ॥ २६ ॥ तन्न सत्त्वं हि देवानां, दैत्यानां व्यन्तरात्मनाम् । ज्योतिष्काणां च यत्सत्त्वं, मनुष्याणां निरर्गलम् ॥ २४ ॥ तत्रापि तारतम्येन, प्रोत्सर्पसत्त्वमुच्चकैः । प्राप वज्रायुधे निष्ठां, सचं नातः परं यतः ॥ २५ तत्र स्थितं च तत्सत्त्व, वज्र रेखेव नान्यथा । कत्तं हि पार्यते देवैरप्यवार्यपराक्रमः ॥२६॥
अजापुत्रकथान्तर्गता श्रीवजायुधकथा।
॥१६३॥