SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः ॥१५॥ अजापुत्रक थान्तर्गता सत्यहरिश्चन्द्रकथा निवृत्याथ हरिदध्यौ, धिग लोभं यदशाज्जनः । वेत्ति कृत्यमकृत्यं वा, नैव दैवहतो हहा!!॥ ३८ ॥ यदादिशति मे स्वामी, तत्कर्तव्यं मया खलु । स्वामिना स्वयमुक्तस्य, न विचारोऽनुजीविनाम् ॥ ३१॥ गच्छनिति स शुश्राव, नारीविलापमुच्चकैः । हहा !! पुत्र ! त्वमेको मे, तन्मे मृत्युस्त्वया सह ॥ ३६१ ॥ त्वं ममैवासि कुपितं, रे दैव ! यत्पतिर्मम । बभूव कर्मकृत्रीचगेहेऽहमपि तादृशी ॥ ३६२॥ परमस्य सुपुत्रस्य, भरतान्वयशालिनः । आलम्बनेन जीवन्त्याः , का गतिस्तन्ममाधुना १॥ ३९३ ॥ हरिश्चन्द्रोऽपि विज्ञाय, सुतारां त्वरितो व्रजन् । मुश्चन्नश्रूण्यथावादीनिन्दनात्मानमात्मना ॥ ३६४ ॥ निर्भाग्यशेखरे ! देवि!, वज्रघातः क एष नौ । वनिता वीक्ष्य भार, तारतारं रुरोद सा ॥ ३६५॥ हरिश्चन्द्रोऽप्यरोदीच, धैर्य कस्य सुतव्यये ? । रोहिताश्वं हरिमोहादाश्लिष्यत् किल पूर्ववत् ॥ ३६६ ॥ सुतारां प्राह देवि ! त्वं, किं रोदिषि तथा कथम् १ । वत्सो मां भाषते नेव, भवत्या रोपितः किमु ? ॥ ३६७॥ किं त्वया मोदको नास्मै, दत्तः ? किं परिधापितः १। नोद्यद्रत्नाङ्कितं हारं, कि हस्ती नार्पितो मया १॥३९८॥ क्षमस्व वत्स ! लाहि त्वं, स्वेच्छया यत्तु रोचते । इत्यनुकूलयन् पुत्रं, देव्याऽसौ परिदेवितः ॥ ३६॥ किं न पश्यसि मृढ ! त्वं, गतासु तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्येन्निगदेद्धसेत् ॥ ४०॥ किमारब्धं त्वया साध, नार्या ? किं नैषि वेगतः ? । इत्युक्तः श्वपचेनासौ, भयाच्चैतन्यमासदत् ॥४०१॥ अज्ञासीच्च मृतं पुत्रं, चेष्टयाथाश्रलोचनः । पप्रच्छ सुतारां पुत्रवृत्तान्तं साप्यचीकथत् ॥ ४०२॥ ॥१५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy