SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१५६॥ मामा मे प्रार्थनां व्यर्थी, कुरुष्व पुरुषोत्तम ! | स्वेनाप्यहं हि भो ! कष्टान्मत्तु कामोऽस्मि तद्यदि ॥ ३४७ ॥ त्वादृशस्योपकृत्याऽथ, म्रिये स्यां सफलस्तदा । उपकारः परो धर्म, इत्याम्नासिषुरागमाः ॥ ३४८ ॥ इत्येवं बहुशोऽस्यर्थ्य, स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः ॥ ३४६ ॥ नूपुर क्वाणकल्पद्रुपुष्पस्रक् सौरभादिभिः । ज्ञात्वा विद्याधरीमारादायान्तीं स हरिः क्षणात् ॥ ३५० ॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयस्तस्थौ स एव किल नापरः ।। ३५१ ।। ततो विद्याधरी व्योम्नोऽवततारार्द्रचीवरा । अग्निकुण्डत्रये वह्निमुज्ज्वालं समचीकरत् ॥ ३५२ ॥ सज्जीकृत्य च पूजादि, विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व, किंलक्षणधरो नरः १ ॥ ३५३ ॥ चित्राङ्गद उपसृत्य, हरिश्चन्द्राङ्गलक्षणम् । वीच्योचे देवि ! मोदस्व, येनायं चक्रिलक्षणः ॥ ३५४ ॥ विद्याधरी समुत्थायानच सर्वाङ्गमप्यमुम् । ऊचे च स्मर किश्चित्त्वं देवं यत्रासि भक्तिमान् ॥ ३५५ ॥ भवेश्व सात्त्विको येन, विद्या सिद्ध्यति मेऽधुना । यच्चन्मसिद्धु तैः सा स्यात् प्रीता च वरदा च भोः ! ॥ ३५६ ॥ हरिश्चन्द्रस्ततोऽवादीदात्मैव देवता स्मृता । स्मृतेन येन सत्त्वं स्यादीदृक्कार्यसमर्थकम् ॥ ३५७ ॥ ततस्त्वं मा विलम्बस्त्र, होम स्याद्वहूविघ्नभूः । स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ॥ ३५८ ॥ साहाभूदेव मन्त्रस्य, सिद्धिर्येन त्वमुत्तम ! । मत्तोऽप्युत्साहवानीदृक्, समवायो हि पुण्यतः ॥ ३५६ ॥ ततः प्रवृत्ता कुण्डेषु, ज्वलज्ज्वालानलेषु सा । हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ॥ ३६० ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता सत्यहरि श्चन्द्रकथा ॥१५६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy