SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेदः चरित्रम् ॥१५३॥ अजापुत्रका थान्तर्गता सत्यहरिश्चन्द्रकथा हरि सोऽपि समादिक्षदानपीत्सोऽपि रासभम् । शक्तोऽपीष्टोऽपि किं कुर्यात् ? परतन्त्रः पुमान् खलु ३०५॥ विचार्य कार्यमाचर्यमिति मन्त्रिशुकादिभिः । वार्यमाणोऽपि राजा तामारोपयच्च रासभम् ॥ ३०६ ।। अहो ! अकृत्यमकृत्यमित्याक्रन्दन शुकोऽवदत् । राजन् ! विज्ञापनामेका, शृणु नीत्यनुयायिनीम् ॥ ३०७ ॥ राजाह बेहि रे ! स्वरं, कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात्तद्विशाम्यग्नि पुरस्तव ॥ ३०८॥ सदैन्यं प्राह सर्वोऽपि, समालोकः शुकस्य गीः । अस्तु प्रमाणमामेति, राजाप्यूचेऽनुरोधतः ॥ ३०६ ।। सोत्साहं प्राह कीरोऽपि, मन्त्रि ! कारय तच्चिताम् । तथा तेन कृते कीरः, स्नात्वाऽगमच्चितां प्रति ॥ ३१० ॥ ततो दिनायकानाह, यद्येषा राक्षसान्वया । भवेन्नृपसुता तन्मां, प्रदहत्वाशु हव्यवाट् ॥ ३११॥ इत्युक्त्वा पश्यतामेव, तेषां गतमयः शुकः । झम्पामदाच्च विध्मातोऽग्निश्चास्थादक्षतः खगः ॥ ३१२ ॥ आश्चर्यमिदमाश्चर्यमित्युचुरुच्चकैर्जनाः। सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् । ३१३ ॥ मन्त्र्यूचे नाथ! मन्येहं, मान्त्रिकस्य विजम्भितम् । तत्केनाप्यपदेशेन, मान्त्रिको द्राग विसृज्यताम् ।। ३१४ ॥ तथेमां रासभादाशु, समुत्तारय सम्प्रति । इत्युक्तो मन्त्रिणा भूपः, सविस्मयमदोऽवदत् ॥३१५॥ किं कुर्मः१ किमु जानीमः१, कस्येदं कैतवं महत। सन्दिग्धार्थ किलैतस्मिन् , विचारं कुर्महे च किम् ? ॥३१६॥ इत्यन्तस्तापकोपाभ्यां, संश्लिष्टो नृपतिः स्वयम् । व्यसृजन्मान्त्रिक कीर, पञ्जरे तु न्यधापयत् ।। ३१७ ॥ उदतारयदेनां च, रासभावनितां ततः । इति सर्व विसृज्याथ, नृपः पल्यकमासदत् ॥ ३१८ ॥ |॥१५३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy