SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः | परिच्छेदः ॥१५१॥ मण्डले मन्त्रशक्त्याथ, सनिर्घातं पपात सा । सर्वेऽप्यविभयुस्तस्या, मार्जार्या इव मूषकाः॥ २७६ ॥ सविस्मयं नृपः प्राह, मन्त्रोत्कर्षावधिययम् । य एना राक्षसी मन्त्रिमानैषीत् पश्यतां हि नः॥ २८०॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि । यदुचितं कुरु त्वं तन्निग्रहे स्वमसि प्रभुः॥२८१॥ साक्षेपमादिशद्राजा, मन्त्रिन ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत्सचिवस्ततः ॥२८२॥ कलहंसोऽपि तत्रैव, विमुच्य शुकपञ्जरम् । जगामाथ नृपोऽवादीन्मन्त्रिन् ! किमस्ति पञ्जरे ? ॥ २८३॥ मन्त्री प्राह महाराज!, शुकराजोऽस्ति सर्व वित् । उपश्लोकय राजानं, तेनेत्युक्ते शुकोऽपठत् ॥ २८४ ॥ क्ष्माप ! त्वच्छरपातितानपि समिक्षेत्रेऽसृजा पङ्किले, पद्भारै रणकाङ्क्षिणः पुनरिभाः शत्रुनधोऽरोपयन् । स्वर्गे तत्क्षणमुद्गतान् दितिसुतानिन्द्रेण युद्धोद्धतान् , जित्वैरावणमप्यतुच्छसमरक्रीडारसं ते व्यधुः॥२८५॥ मान्त्रिका प्राह भो राजन् !, राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत्कोऽयं, विलम्बोऽस्या विनिग्रहे ॥२८६॥ ततश्चागाच्च चाण्डालो, हरिश्चन्द्रेण संयुतः। हरिश्चन्द्रं शुको दृष्टाऽभूदुत्फुल्लाक्षिमानसः ॥२८७ ॥ प्राह च स्वस्ति ते नाथ!, भरतान्वयभूपते ! । हेरिश्चन्द्र ! नमद्भुपमौलिरत्नाङ्कितक्रम ! ॥ २८८॥ सरोष प्राह राजाऽपि, किमबद्धं प्रभाषसे १ क साकेतपतियत्र १, कीर ! त्वं विह्वलोऽसि किम् ? ॥२८॥ अथाह श्वपचं मन्त्री, कुर्वनाच्छादनामिमाम् । हरिं सोऽपि समादिक्षत् , कृत्वा सोऽपि तथैव ताम् ॥ २६ ॥ प्रत्यभिज्ञासीतिक नाम, सुतारा देव्यसौ ? हहा !! । किमेतेन हि दैवेन, हन्तव्या वयमेव हा! १॥२११॥ अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा HAKN ॥१५१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy