SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१५॥ तत आकार्यतामेष, इत्युक्ते मन्त्रिणा नृपः । आजूहवत्तदैवैनं, सोऽप्यागत्य समाविशत् ॥ २६६॥ राजाह मान्त्रिक किं नः, पुर्या मारिविजृम्भितम् १ । हठान्नयति पूर्लोकं यमसअनि दूतवत् ॥ २६७॥ मान्त्रिको नाटयन ध्यानं, ज्ञात्वैवाह महीपतिम् । राक्षसीललितं ह्येतद्राजन् ! जानीहि नापरम् ॥२६॥ वृद्धवेश्याह साश्वासं, मान्त्रिकेश ! सुता मम । मृताऽधुनैव स प्राह, जीवयिष्यामि त खलु ॥२६६॥ सा वस्त्राञ्चलमादाय, भ्रमं भ्रमं शिरस्यधात् । मदाशिषः प्रभावेन, चिरं त्वं जीव मान्त्रिक ! ॥२७॥ ततो दासी समागम्य, कुट्टिन्य समचीकथत् । मातस्त्वं वर्द्धसे दिष्टया, यतो जीवति मे स्वसा ॥ २७१ ॥ ततः प्रत्ययितो राजा, सादरं प्राह मान्त्रिकम् । आनेतु प्रभवस्येना, राक्षसीमथ सोऽब्रवीत् ॥ २७२॥ राजन् ! किं मां न जानासि, महाप्रभावसप्रभम् ? । यद्देवयोनयः सर्वा, मदादेशकृतस्ततः॥ २७३॥ लङ्कामेव समानयामि सदनं या रक्षसां किं तव, वातरप्सरसामलङ्कृतमिह स्वर्भू पतिं दर्शये?। द्यामृक्षैः फलितामधः किमु दधाम्युच्चेतुमुत्कोऽसि चेत् , कल्लोलोर्जितगर्जिना जलधिना पृथ्वीं किमु सावये?॥२७॥ यद्यस्ति कौतुकं तत्त्वं, सामग्रीमुपढौकय । माषसपलवणान्युत्खड्गानष्टपूरुषान् ॥ २७५ ॥ क्षणात्तथाकृते राज्ञा, मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ, किश्चिद्धथानमनाटयत् ॥ २७६ ॥ दिक्पालाह्वाननासजान् , मन्त्रानुच्चैरथोच्चरन् । मान्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥ २७७॥ आयान्ती सानुगान् प्राह, रे । ग्रासः क्वचिदीक्ष्यताम् । येनास्मि सुचिरादेव, क्षामकुक्षिधं भुक्षया ॥२७८ ॥ अजापुत्रकथान्तर्गता सत्यहरि|श्चन्द्रकथा ॥१५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy