SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेद चरित्रम् ॥१४२॥ | अजापुत्रकथान्तर्गता सत्यहरिइचद्रकथा निवार्य रुदतो भूपः, पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् , प्रतस्थे सप्रियासुतः ॥ १६५॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । कष्टानिवर्तयामास, राजा स्नेहगिरा मृदु ॥ १६६॥ चचाल सात्त्विकः पुत्रकलत्राभ्यां समन्वितः । कथं कथमपि प्रान्तमध्वनःप्राप भूपतिः ॥ १६७॥ दूरमार्गपरिश्रान्ता, सुतारा नृपमब्रवीत् । कियदद्यापि गन्तव्यं १, खिन्नान्यङ्गानि नाथ ! मे १॥ १६८॥ उवाच नृपतिर्द वि !, मा ताम्य किं न पश्यसि ? । अभ्र लिहगृहाकीर्णामाराद्वाराणसी पुरीम् ॥ १६६ ॥ अतीव यदि खिन्नासि, वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं, तदा चम्पकमाश्रयः ॥ १७ ॥ देव्या तथा कृते राजा, स्वेनैव समवायत् । यथासुखं तदङ्गानि, ततो देवी व्यचिन्तयत् ॥ १७१ ॥ यदा हि सम्पदः पुंसां, तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्र यन्त्र कोप्यागादनुव्रजन् ॥ १७२ ॥ यतःस्तुत्यः स्तवीति सुखदं नमते नमस्यो मान्योऽपि मानयति कामयतेऽपि काम्यः । ब्रमः किमन्यदनुगच्छति चानुगम्यो, यस्यां प्रसन्नदृशि नेच्छति कः श्रियं ताम् ॥ १७३ ॥ स्वप्नदृश्या ततोऽभून्नः, सा सम्पद्यां विनाऽधुना। पद्भ्यां यानं क्षितौ शय्या, कदाहारो मनःक्लमः ॥ १७४ ।। इत्यूचाना पिधायास्य, रुरोदोच्चैनै पप्रिया । रोहिताश्वस्ततोऽरोदीभृत्वा साश्र नृपोऽवदव ॥ १७५ ॥ मा रोदीव धीरा त्वं, स्वीकुर्याः सात्त्विकव्रतम् । मा मा शोकपिशोचोऽस्मान , गृह्णातु परितो भ्रमन् ॥ १७६ ।। रोहिताश्वस्ततः प्राह, पितबु भुक्षितोऽस्म्यहम् । राजाऽऽदिक्षदरे ! क्षिप्रं, देहि वत्साय मोदकम् ॥ १७७ ॥ | ॥१४२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy