SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः ॥१४॥ अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा विमृशाद्यापि मा मुद्य, किं स्यात्परिग्रहो यते । वाचश्चेमाः स्युरेते हि, मुनिव्याजेन राक्षसाः॥ १३८॥ ततः कुलपतिः क्रोधादगृहीत्वाम्भः कमण्डलोः । शृगालो भवेति भूमी, मुमोचाञ्जलिवारि तत् ॥ १३ ॥ कुन्तलः शृगालो भूत्वा, शब्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् !, मुनिमित्यनमन्नृपः ॥ १४० ।। पादेनाहत्य परतः, क्षिपति क्षमापति मुनौ । रोहिताश्वो रुदन्नाह, मास्म हन् पितरं मम ॥ १४१॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः साश्रुघशीभूय, तुष्टाव हृदि । शिशुम् ॥ १४२ ॥ क्रूरीभूय ततः प्रोचे, सुतारां शिक्षितः शिशुः । त्वयासौ साह कृत्येषु, नायं शिक्षामपेक्षते ॥ १४३ ॥ यतः सहजस्फूर्तिसमृद्धो वृद्धोपास्ति विनाऽपि दक्षः स्यात् । __ विषमपहरति मणियदि तत्किमयं गारुडेऽधीती? ॥ १४४ ॥ राजाऽथ सास्र दध्यौ च, यत् सजीवमजीवकम् । तद्दत्तं प्राग् भुवा साधे, ततः स्वर्णं ददे कुतः१॥१४५ ॥ विलम्ब्य काञ्चनं कृत्वा, कथश्चिद्दातुमुत्सहे । इत्याह दैन्यात्स मुनि, मासमेकं सहस्व मे ॥ १४६ ॥ मुनिरूचे कथं पश्चाद्भिक्षयित्वा प्रदास्यसि ? । राजाहेवाकवो भिक्षा, दातुन लातुमर्थिनः ।। १४७ ॥ कुतस्तहीति तेनोक्ते, राजाह मुनिपुङ्गव । विक्रीय स्वमपीत्येतच्छु त्वा मुनिर्विसिस्मये ॥१४८॥ वाचा तु प्राह कठिनः, पृथ्वी मुश्च ममाधुना । राजा प्राह क याम्यूचे, स यत्र नोपलक्ष्यसे ।। १४६ ॥ राजाह मे भुवं मुश्च, त्वमितीदं कियद्वचः।। हन्त ! पूरयितुसन्धामिक्षवाकवस्त्यजन्त्यमून् ॥ १५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy