SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेदः चरित्रम् ॥१३८॥ अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा मुनिना दिव्याशक्त्या ते, हरिश्चन्द्रे खलीकृताः । सम्भूय मन्त्रयामासुः, स्वामी नोऽतः परं मुनिः॥११०॥ हरिश्चन्द्रस्य दत्तेन, किं द्रव्येण वृथाधुना ?। यो हि स्वामी पुरस्यास्य, देयोऽस्माभिः करोऽस्य तत् ॥ १११॥ इति मन्त्रयतो मन्त्री, तानूचे रहसि स्थितः। राजा वोऽर्थयते स्वर्णमधमों मुनेः स यत् ॥११२ ॥ पश्यतस्तान्मिथो वक्त्रं, स्वर्णदानेऽकृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य, स्वयमर्थयते स्म तान् ॥ ११३ ॥ हे पौरा ! वोऽञ्जलिबद्धो, दत्त स्वर्ण कियन्मम १ । कुतश्चिदपि याचित्वा, दास्ये वः काञ्चनं पुनः ॥ ११४ ॥ अल्पद्रव्या वयं स्वर्णलक्षं दातुं न शक्नुमः । इत्यूचिवांसो वणिजो, राज्ञाऽऽदिष्टा ययुगृहान् ॥११५॥ विलक्षो नृपतिर्दध्यौ, किं करोमि ? कुतः पुनः । समानयामि तत्स्वर्ण १, हा धिक् कीदृगुपस्थितम् १ ॥११६ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । विलम्बः कोऽयमद्यापि , राजन् ! विसृज मा ततः॥ ११७ ॥ वसुभृतिमु नि प्राह, विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वाऽपि, दृष्टः किं कोऽपि सात्त्विकः १ ॥११८॥ सोपहासमुवाचाथाङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत्त्वादृशो नापि, हरिश्चन्द्रसमो नृपः ॥ ११ ॥ नृपं प्रति मुनिःप्रोचे, मायाविन् । किं वृथोदितैः १। विहंसि मध्याह्वसन्ध्यां, सत्वं सत्यं च ते ह्यदः ॥ १२० ॥ ऊचेऽङ्गारमुखो राजन् !, किं वाञ्छसि त्वमात्मनः१। कुलस्य यशसो लोकस्याकस्मिकं क्षयं क्षणात् १ ॥ १२१॥ प्रणम्योचे नपो भीतस्त्वत्तः किं स्यात्क्षयोऽपि नः१। उपपूर्वाचलं पश्य, ग्रहाणामुदयः खलु ॥ १२२॥ निहन्ति पाणिना भूपं, मुनिनाम तं नृपः । कोपे चान्तौ च तावेव, दृष्टान्तौ स्वस्य नापरः ॥ १२३ ॥ ॥१३८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy