SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेदः चरित्रम् ॥१३७॥ | अजापुत्रकथान्तर्गता सत्यहरिश्चद्रकथा यस्मिन्ननुचरः स्तौति, ह्यकृत्यमपि कृत्यवत् । विजिज्ञपयिषुः किन्तु, किश्चित् श्रोत्रकटु त्वहम् ।। १६॥ स्वैरं विज्ञपयेत्युक्तो, राज्ञा मन्याह नीतिवित् । नाथायं वसुधात्यागो, नहि मे प्रतिभासते ॥१७॥ राजाह सत्यं सचिव !, किन्त्विदं चार्वचारु वा । प्रारम्भाधुज्यते पूर्व, निर्वाहोऽङ्गीकृते पुनः ॥८॥ किश्च यान्तु श्रियो नाशं, प्रयातु निधनं कुलम् । प्रवासी वास्तु निर्वाहः, प्रतिज्ञाते भवेद्यदि ॥ १६ ॥ तदलमनया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि ढौकस्व, स्वेनायाति मुनियतः ॥ १०॥ ततः सशिष्यः स मुनिः, कुर्वन्नागान्नृपस्तुतिम् । अहो! अगोचरे वाचा, राज्ञोऽस्य चरितं महत् ॥१०१॥ मायया सकोप इव, पुरोभूय नृपस्य सः । अययाचत्स्व शिष्येण, स्वर्णलक्षं महीपतिम् ॥ १०२॥ नृपादेशादथादिक्षत् , स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय, नृपाग्रे मुमुचे ततः ॥ १०३॥ राज्ञोक्तः सचिवस्तस्मै, तापसाय ह्यु पानयत् । सोऽपि वीक्ष्य किमेतदित्यप्राक्षीन्नृपति मुनिः॥१०४ ॥ राजाह वञ्चनास्वर्ण, कुत एतन्मुनिजगौ। अथाख्यन्नृपतिः कोशात् , बहिरन्तः स वा क्षितेः१॥१०५॥ इत्युक्ते मुनिना राजा, प्राह मध्ये क्षितेमु निः । ब्रूते स्वामी क्षितेः कोऽत्र ?, राजाह त्वं न चापरः ॥ १०६॥ मुनिरूचेस्ततः कोऽयं, प्रकर्षः कौशलस्य ते ? । यन्मदीयेन हेम्ना मेऽनृणीभवितुमिच्छसि?॥१०७॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च, स मुनिभू भुजार्थितः ॥१८॥ ततो राजा मन्त्रिकणे, किमप्याचष्ट मन्त्र्यथ । केनचित्पुरुषेणाश्वाजूहवद्वणिजोऽखिलान् ॥१०॥ ॥१३७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy