SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेद अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा खेदात कुलपतिः प्रोचेऽस्याः कारयाग्निसंस्कृतिम् । वञ्चनाह मया साधं, तस्याः स्यादग्निसंस्कृतिः ॥ ८२॥ राजा तां विनयाचे, ममैकं दुनयं । सह अहं तुभ्यं हि दास्यामि, स्वर्णलक्षमसंशयम् ॥८३ ॥ कष्टादिव तयाप्योमेत्युक्ते प्राह मुनिस्ततः । दीयतां तर्हि हेमास्यै, राजाहायात मत्पुरे॥८४॥ सन्ध्याविधि विधायाशु, पश्यते वयमागताः । इत्याकण्यं नृपोऽयोध्या, यानीषीदिमां गिरम् ॥ ८५ ॥ तेजोऽखिलभुजो वह मुखे क्षिप्त्वा पदं निजम् । दत्त्वर्षिभ्यो निष्प्रतापोऽस्ताद्रिं हा ! याति गोपतिः ।। ८६॥ न मङ्गलमिदं किंवा, नान्यथा भावि भावि च । इति निश्चित्य राजा द्राग , निजं धाम जगाम सः॥ ८७ ॥ कुन्तलाज्ज्ञातवृत्तान्तो, वसुभूतिव्यचिन्तयत् । अपर्यालोचितकार्या, राजानः स्वोपघातकाः ॥८॥ ददता वसुधा तस्मै, तापसाय दुरात्मने । देशाद्देशे प्रवासो हा ! स्वीकृतो भूभुजा स्वयम् ॥ ८ ॥ यदन्येनादृष्टचरो, वराह कोप्यवेदयत् । भूभुजे तत्प्रपद्येऽहं, दिव्यमेतद्विजम्भितम् ।। ९० ॥ अविमृष्टायतिभूपः, क्षीयते न्यायवानपि । अत एव विमृष्टारः, सन्निधेयाः सुमन्त्रिणः ॥ ११ ॥ किं कुर्मों ? दुधियः कुयु यत्किञ्चन महीभुजः । तत्तत्प्रतिक्रियाव्यङ्गः, क्लिश्यते सचिवैः पुनः ।। ६२॥ विमृश्यैवं तदाऽमात्यः, सशस्य इव निःश्वसन् । विलासमण्डपेऽहाय, चिन्ताभाग नृपतिं ययौ ॥६३ ॥ प्रणम्योपविष्टे तस्मिन् , मन्त्रिणं प्राह भूपतिः । वराहावेदकस्याग्रे, प्रतिज्ञातमकृष्महि ॥ १४ ॥ मन्त्री प्रोचे महीनाथ !, तद्वृत्तं ज्ञातवानहम् । वच्मीदं कृत्यविदुरप्रभुत्वं कस्य नो मुदे ॥१५॥ ॥१३६॥ ॥१३६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy