SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा उवाच वञ्चनां मायी, मुनिः किं पुत्रि ! रोदिषि । साऽख्यदुरात्मकः कोऽपि, मद्यस्यामहन्मृगीम् ॥ ५४॥ ऊचे कुलपतिः सास्र, या किलासीत् प्रजावती । हहा !! तां निम्नता तेनानीतोऽस्माकं कुलक्षयः॥ ५५॥ विना मृगी कथं जीवेद्वत्सा तजीविता ह्यसौ?।न प्राणिति विना पुत्रीमस्मत्प्रणयिनी खलु ॥ ५६ ॥ विना सधर्मचारिण्या, कुतो मे तपसां विधिः । तपोविधिमृते मे स्याब्राह्मण्यमनघं नहि ॥ ५७ ॥ आः! किमस्मात्परं भावि ?, येनाराजन्वती मही । मृगयाव्यसनात्पाहता यद्गर्भिणी मृगी ॥ ५॥ विषीदन्तं स्वयं भूपमृचे कुलपतिस्ततः । ज्ञात्वा कुतोऽपि तं साधि, राजन् ! येनासि रक्षकः ॥ ५९॥ वञ्चना त्वाह मां तात !, चितामारोढुमादिश । किं न वेसि ममैण्या हि, मरणं क्रकचायते १ ॥ ६॥ सानुतापं नृपः प्रोचे, मुने ! कुर्वेऽहमत्र किम् ? । परेषां दण्डमाधातुमलमेषोऽस्मि नात्मनः ॥ ६१ ॥ सौत्सुक्यं च मुनिः प्रोचे, राजन् ! किमुक्तवानसि ? । मया व्यापादिता सैषा, त्वदेणी निशितैः शरैः ।। ६२ ।। पश्चात्तापात्स्वमात्मानं, प्रणिन्दति महीपती । पिधाय वाससा वत्क्रं, पूच्चक्रेऽथ स मायिकः ॥ ६३ ॥ ऊचे च क्र धमारूढो, राजानं वहंसीह भोः । शरधिं धनुश्च हन्तुं, त्यक्तशस्त्रास्तपस्विनः १॥ ६४ ॥ निपत्य पादयो राजा, विनयान्मुनिमब्रवीत् । तमेकमपराधं मे, क्षमस्व त्वं क्षमानिधे ! ॥६५॥ मुनिः पराङ्मुखो भूत्वा, चुक्रोश नृपमुच्चकैः । भरतकुलचन्द्राङ्क !, व्रज ब्रज ममाश्रमात् ॥ ६६ ॥ युष्मादृशां निघृणानां, श्रुता वागपि पाप्मने । किं पुनः कर्मचाण्डाल ! वाचाल ! सङ्गमस्त्वया १ ॥ ६७ ॥ ॥१३४॥ ॥१३४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy