SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा पठल्लघुतरच्छात्रघोषापास्ताघपक्षिणम् । पुण्यैः फलिनमालोक्याश्रमं स मुमुदे नृपः ॥४१॥ दृष्टा कुलपति राजा, सन्तोषात् प्रणनाम तम् । उद्गृणन्नाशिषं राज्ञः, पृष्ठे पाणिं न्यधान्मुनिः॥ ४२ ॥ क्षत्रेणोपचिते प्रतापजलदोन्मीलद्यशःपाथसा, पूर्णेऽपासितकण्टके स्वविषयक्षेत्रे महीशासन !। लक्ष्मीशालिलताः खलेषु मिलतीरुन्मूल्य मृलादपि, स्वेनारोपयतस्तवास्तु कृतिनः श्लाघेव तद्गोपिका ॥४३॥ इत्याशीमु खरे तस्मिन् , राजा पप्रच्छ सादरम् । कश्चित्तपसि वः क्षेमः १, कौशलं मृगभूरुहाम् ॥४४॥ मुनिराह न नो विघ्नास्त्वयि पात्याश्रमान्नृप !। किं स्तृणाति जगद्ध्वान्तमुदिते द्युतिमालिनि ! ॥ ४५ ॥ __अस्मिन्नवसरे क्वाऽपि, जातः कोलाहलो महान् । सम्भ्रमान्मुनिना प्रोक्तः, शिष्यो ज्ञातु जगाम तम् ॥ ४६॥ अभृच्च रेऽब्रह्मण्यमब्रह्मण्यमिदं वचः । श्रुत्वा च मुनिभूपाली, किमेतदित्यवोचताम् १ ॥४७॥ पुनरातः स्वरो जज्ञे, स्त्रीणां शोकस्पृशामिति । मातश्चेन्मे मृगी मर्त्ता, करिष्येऽनशनं तदा ॥४८॥ माताऽपि प्राह चेद्वत्से ! करोष्यनशनं किल । तदाहमपि कर्ताऽस्मि, विना त्वां जीवितेन किम् ? ॥ ४६॥ श्रत्वा कुलपतिश्चैतद्धृदयं स्फोटयद्वचः। किं नः प्राणप्रियापुत्री वश्चनाऽनशनीयति ॥५०॥ इयं च निःकृति नमस्मत्सद्धमचारिणी । वत्सामनुसरत्येतत् , प्रोचे किमसमञ्जसम् १ ॥ ११ ॥ शिष्यो ज्ञात्वा ह्य पसृत्याख्यत् कणं निभृतं मुनेः। आः! किमेतदित्यूचानः, स तापस्यावजूहवत् ॥ ५२ ॥ ततः प्रविशतस्तारं रुदती वञ्चना मुहुः । सास्र प्रकुर्वती भूपं, निःकृतिः सान्त्वयन्त्यथ ॥ ५३॥ ॥१३३॥ ॥१३३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy