SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा ततः कपिञ्जलं प्राह, राजा पश्याग्रतः कियत् । लक्ष्यमेतञ्चलं मिन्नं, सोप्युपेत्य तथाऽकरोत् ॥ २७॥ स्वेनैत्य पश्य मित्रेति, प्रोक्तस्तेन नृपो दूतम् । ददश रुधिराक्लान्तं, तडिद्वन्तमिवाम्बुदम् ॥ २८ ॥ उवाच च नृपोऽत्रेयमतैरिश्ची यथाकृतिः । तथा मन्ये वराहेण, भाव्यं दिव्येन केनचित् ॥ २६ ॥ कुन्तलः प्राह मित्रष, द्वीपी च निहतः शरैः । कलान्तरमिव मूलद्रव्यस्याभूदिदं खलु ॥३०॥ राजा प्राह पुनरिदं, किं १ स प्राहास्त्वनीचितम् । गत्वाऽपश्यत्स्वयं राजा, लुठद्गी हतां मृगीम् ॥ ३१ ॥ विषण्णः प्राह भूपो धिग् , मामेणीघ्र णघातिनम् । अशक्तः शत्रुभिर्योधु, पशून निहन्ति मादृशः ॥ ३२॥ इयतः कल्मषाच्छुद्धिःक में किं कुर्वतः कथम् । दुर्व्यापारजुषः कः स्यादाश्रयो मे विना मुनीन् ? ॥ ३३ ॥ तबजाम्याश्रमं पुण्यं, यत्र सन्ति तपोधनाः । मोक्षाप्तिलग्नके धर्मकर्मणि प्रवणा हि ये ॥ ३४ ॥ अब्जवासवशाद्भनकण्टकेवास्थिरक्रमा । अम्भोधिजलसंसर्गानीचाभिगमलालसा ॥ ३५ ॥ हस्तिकुम्भस्थलावासाद्दत्तरागा वपुष्मताम् । भटकृपाणसौहार्दान्मारणान्तापदावहा ॥ ३६॥ श्रीरेषा कुलटेवात्र, कं नाश्लिष्यति रागिणी १ । विरागिणी न कं करा, विडम्बयति मानवम् ३७॥ त्रिभिविशेषकम् ॥ ईदृश्याप्यनयाकृष्टविवेकचक्षुषोऽधमाः । अन्धा इव न पश्यन्ति, कृत्याकृत्यपथं हहा !! ॥ ३८॥ मुनिभिः श्लाषितं मार्गमुत्सृज्य श्रियमिच्छवः । तदुपायमिवान्यायं, पुरस्कुर्वन्ति धीजडाः ॥ ३६ ।। इति मृगाङ्गनाघाताद्विरक्तो लोकवर्त्मनः । प्रविवेशाश्रमं पद्भ्यां, सखिभ्यां सह भूपतिः॥४०॥ ॥१३२॥ ॥१३२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy