SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः इति वदन्ती पुत्रास्यमाघ्राय विललाप सा । अथ युवतिरप्येवं, रुदत्यङ्गानि साब्रवीत् ॥ ६४ ॥ विननं नाथमधुनाञ्जनेनालं दृशौ ! हि वाम् । शेखरेण शिरस्तेऽथ, केशाः ! पुष्पश्रिया च वः॥६५॥ श्रवणौ ! कुण्डलाभ्यां वां, कण्ठ ! मुक्तास्रजा च ते । बाहङ्गदसुलक्ष्म्या वां, कङ्कणाद्यैश्च वां करौ!॥ ६६ ॥ विलीनं युवयोः पादौ !, नू पुरारवकौतुकम् । कौसुम्भाम्बरशोभां च, दैवं क्षाम्यति नाङ्ग! ते ॥ ६७ ॥ सखीभिः क्रीडनं दूरे, वसन्तादिमहोत्सवे । कश्मीरजाङ्गरागोऽपि, स्मर्तव्योऽभूदतः परम् ॥ ६८ ॥ यतः कोऽप्यस्ति न त्राता, प्राणेशस्यान्तमीयुषः । रोदयन्ती लताकुज, सा रुरोद मुमृद्धं च ॥६॥ जीमूतवाहनोऽभ्येत्य, द्रागुवाच कृपाकुलः । मातः ! स्थितोऽस्मि ते पुत्रपरित्राणकृते क्षणम् ॥ ७० ॥ परोपकारः संसारे, निःसारे प्राप्यते कुतः । अयमेव सदापाये, काये सारसमुच्चयः ॥ ७१॥ यत्प्रयाति परापायवाणसत्पुण्यपात्रताम् । इत्याकण्य च सा त्रस्ता, सुपर्णाशकिनी ततः ॥ ७२ ॥ पुत्रमाच्छाद्य साशङ्का, सा पुनः प्रणनाम तम् । निजप्राणैरहं त्राता, तत्पुत्रस्येति सोऽभ्यधात् ॥ ७३ ॥ वृद्धावदत्त्वं तनयः, शङ्खचूडाधिको मम । वह कल्पशतं धन्या, पुत्र ! सौम्यामिमां तनुम् ॥ ७४ ॥ इति तस्या वाणायां, शङ्खचूडोऽतिविस्मितः । तमभ्यधात् स्मितमुखो, ललाटरचिताञ्जलिः ॥७५॥ अभिनन्दितमेतत्ते, दर्शनं सत्वशालिनः । अहो ! यत्त्वं निजान् प्राणान् , मदर्थे दातुमुद्यतः॥ ७६ ॥ सहामहे कथं नाम, तृणार्थे रत्नविक्रयम् । न विना कौस्तुभं वाद्धौं, भाव्यन्यद्रत्नमुत्तमम् ।। ७७॥ अजापुत्रक. थान्तर्गताजीमूतवाहन कथा। ॥१२६॥ ॥१२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy