________________
Y
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
सत्त्वेऽजापुत्रकथा
स्वमेव पोषयद्भिश्च, कषायैस्ते वशीकृताः । आत्मानो मां न पुष्णन्ति, तत्क्रमाक्षीणमस्मि भोः। ॥ ३५॥ एवं शीलादयोऽप्याख्यन् , स्वां स्वां क्षण्यदशां मिथः । ततः स्वयमशक्तास्ते, सत्त्वापेक्षा प्रकुर्वते ॥३६॥ तत्सत्त्वं दुर्लभं चात्र, क्वचिदेव हि दृश्यते । यस्यास्ति सत्त्वं दानाद्या, आश्रयन्ति तमेव हि ॥ ३७॥ सात्त्विकाश्रयणाद्भूत्वा, पुष्टा दानादयः स्वयम् । पराभूय कषायश्चि, जीवान्मोक्षं नयन्त्यमी ॥ ३८॥ ततश्चतुर्विधो धर्मः, सत्त्वेनौजायते खलु । अन्यत्रापि यशोर्थादौ, सत्त्वं तत्त्वं प्रगल्भते ॥ ३४॥ येन तत्सत्त्वमाश्रित्य, दानादीनुपचित्य च । सर्वेषामात्मनां स्वेन, मोक्षमार्गः प्रदर्शितः॥४०॥ त्रिजगत्स्वामिनस्तस्य, निनिमित्तोपकारिणः । चन्द्रप्रभजिनेन्द्रस्य, चरितं कीर्तयिष्यते ॥४१॥ भवेऽभूदादिमे स्वामिजीवः पद्माभिधो नृपः। वैजयन्तेऽपरे देवश्चन्द्रप्रभजिनस्ततः॥४२॥ उत्पन्ने केवलज्ञाने, स्वामी पूर्वभवौ निजौ । दत्तगणभृता पृष्टः, स्वेनैव कथयिप्यति ॥ ४३ ॥ स्वामिराज्यादिराजस्य, स्वाम्याघगणधारिणः । अजापुत्रनरेन्द्रस्य, सत्त्वे प्राकथ्यते कथा ॥ ४४ ॥ तथाहिजम्बूवृक्षः समस्तीह, शाश्वतोऽथ सदाफलः । वाधिद्वीपा इतीवास्थुर्य वृतीभूय सर्वतः ॥ ४५॥ शेषकीलकमद्धस्थे, मेरुमृत्पिण्डमण्डिते । ज्योतिष्का भाण्डवजाता, यस्मिन् कुलालचक्रवत ॥ ४६॥ ग्रहाणामिव तिग्मांशुधर्मोऽर्थानामिव' ध्रवम् । द्वीपानामादिमो द्वीपो, जम्बूद्वीपोऽस्ति सोदभुतः॥४७॥ विशेषकम ॥ १. चतुर्णा पुरुषार्थानाम् ।
॥५
॥