________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेद:
चरित्रम्
तथा शीताम्बुना तस्याभिषिच्य परितो वपुः । वीजयन्ति जलार्द्राभिमुहुस्तं नृपसैनिकाः ॥ ३४३ ॥ किञ्चित्त्वपेतमृच्छोऽभृद्धरिषेणः परन्तु सः। प्रहारवेदनाक्रान्तो, नोन्मीलयति चक्षुषी ॥ ३४४ ॥ ततः सरित्सुतो राजा, मुश्चन्नश्रूण्युवाच तम् । श्रीषेणोऽहं तव भ्राता, तत्प्रसीद दृशा मयि ॥ ३४५॥ त्वद्वियोगाग्निसन्तप्तमुत्थायाभिषजस्व माम् । एतावन्ति दिनान्यायें ! न मेऽभूत्वां विना रतिः ॥ ३४६ ॥ हरिषेणस्तु नोवाच, विध्वस्तसकलेन्द्रियः। रणावेशवशाकिन्तु, भूमिमाहन्ति निर्भरम् ॥ ३४७॥ अतिबाधोत्थदाहेनावतप्ते न कुलस्थितिम् । आसादयन्तं तं वीक्ष्य, सरिपुत्त्रो व्यचिन्तयत् ॥ ३४८॥ उत्कण्ठा द्रष्टुमन्योन्यमन्योन्यं यो मुद्यमः। अन्योन्याज्ञातभ्रातृत्वाद्धिग् धिगज्ञानतावयोः ॥ ३४६ ॥ तदज्ञातस्वरूपत्वात् , मयैव किल शत्रुणा । शत्रोरिव निजभ्रातुरवस्था कीदृगाहिता १॥ ३५०॥ अहहाऽसारता कीदृक्, शरीरस्य शरीरिणाम ? । यदामपात्रवत्स्यात्तु, स्तोकादपि च भगुरम् ॥ ३५१॥ गत्वरेणामुना चेत्स्यात्साधितं परमं पदम् । तन्मूढाः किं न गृह्णन्ति, लाभमस्य विनश्यतः १ ॥ ३५२॥ बाल्येऽकिश्चित्करं गाढ, यौवने वाचिके जरत् । अलभ्यस्यैकरूपेण, विश्रम्भो वपुषोऽस्तु कः ? ॥ ३५३ ॥ वसन् शरीरदुर्गेऽपि, नात्मा कातरतां त्यजेत् । रोगारिवेष्टितो नंष्टु, धर्मद्वारं य ईहते ॥ ३५४ ।। आत्मनो नीयमानस्योत्तमणः कर्मभिर्वलात् । रक्षां स्वजनैहस्ताज्ज्वाल्यते तद्वपुगृहम् ॥ ३५५ ॥ धिग् धिग् राज्यं च यस्मै हि, गृध्नवो मादृशा मिथः । अन्धा इव न पश्यन्ति, दुस्सहाँ नरकव्यथाम् ॥ ३५६ ॥
अजापुत्रकथान्तर्गताहरिषेणश्रीषेणकथा
॥११४॥
॥११४॥