SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथम: परिच्छेद चरित्रम् अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा पटरूपसमं रूपमस्येत्यूचुः परस्परम् । स्वभ्रातुः सरित्पुत्रस्य, किमेष शत्रुतां ययौ १ ॥ ३१५॥ मोक्तव्योऽयं न तत्रैव, प्रेक्ष्यं ययुद्धमेतयोः । राज्ञे प्रदर्श्य शीघ्र चानीय मोच्योऽयमत्र हि ॥ ३१६ ॥ इत्यालम्ब्य हरिषेणशय्यामुत्पाट्य ते ततः । विद्युदुद्योतवद्राज्ञे, प्रदय मुमुचुस्तथा ॥ ३१७ ॥ राजापि प्रत्यभिज्ञाय, ज्यायांसं भ्रातर निजम् । भ्रातृदर्शनपर्यन्ता, सन्धा पूर्णाममन्यत ॥ ३१८ ॥ कुतोऽप्यानीय सुप्तोऽयं, नीतश्च व्यन्तरैः क्षणात् । न मेऽभूद्वचनालापो, राजेति विषसाद च ॥३१॥ अथ पूर्णसन्धो राजा, तेनोचे रिपूनिति । योधु भवत सजा भो!, आयाम्येषोऽहमात्मना ॥३२० ॥ दूतानुपदमेवासी, चचाल च रिपूनभि । सर्वाभिसारभारेण, शेषाहेर्नमयन फणाः ॥ ३२१ निसृष्टार्थः स दूतोऽपि, बहिःसैन्यमुपेत्य च । अभीविज्ञपयामास, हरिषेणं निजाप्तवत् ॥ ३२२ ॥ किमेतद्भवतारब्धमनात्मनीनमात्मना । आत्मोदयपरज्यानिक्षत्रनीति न वेत्सि किम् ? ॥ ३२३ ॥ शत्रुदेशो मया ग्रस्त, इति चेतसि मा विधाः । इदं नेपालकूटेन, मिश्रं मन्यस्व भोजनम् ॥ ३२४॥ सैन्याब्धिवेलयैषा पूर्मया मान्यते चेन्मतिः । अगस्त्येन न कि पीतः, सवेलः सरितांपतिः१॥ ३२५ ।। दीपवन्मयि शलभा, द्विषः स्युरिति दृप्यसे । न कि वेत्सि स दीपोऽपि, यन्नित्यहिदर्शनात् ॥ ३२६ ॥ देवतादत्तराज्योऽयं, रङ्गशालापतिस्ततः । सर्वथा तब सैन्यानामसाध्योऽस्मन्महीपतिः॥ ३२७॥ ततस्त्वं स्वापराधस्य, दण्डं दत्त्वाऽस्य भूपतेः। प्रयाहि स्वस्य संहारमकाण्डे मा वृथा कृथाः ॥ ३२८॥ ॥११२॥ ॥११२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy