SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१०६॥ पादहं तु यास्यामि, स्वस्थानमुत्कमानसः । विपक्षैर्मुक्तमुद्यानं, शून्यमास्ते विना हि माम् || २७३ || कुलकम् ।। ततो गृहीते यक्षेण, राज्ञः पुत्रेऽथ भूभुजा । वादिते डिण्डिमे सर्वे, हरिषेणस्तथाऽकरोत् ॥ २७४ ॥ तं त्वाशु गते यक्षे, जाते पुत्रे च नीरुजि । महामान्त्रिकोऽयमिति, तुष्टो राजा तमब्रवीत् ॥ २७५ ॥ याचस्व यदभीष्टं ते, देशेभाश्वधनादिकम् । अथ विज्ञपयामास, हरिषेणोऽपि तं नृपम् ॥ २७६ ॥ नृप ! तुष्टोऽसि सत्यं चेत्तदेकं शृणु मद्वचः । सर्वत्र सुलभैरेभिः, पूर्ण देशादिभिः प्रभो ! ॥ २७७ ॥ रङ्गशालायां मच्छत्रुः सरित्पुत्रोऽस्ति भूपतिः । तस्योच्छेदं विधेहीति, याचे त्वामहमादरात् ॥ २७८ ॥ स्मित्वाचे नृपतिः किं भो !, मदर्थो याचितस्त्वया ? | यदग्रेऽप्यभ्यमित्रीणीकृता सेनास्ति तं प्रति ॥ २७६ ॥ भव तर्हि त्वमेवास्यां, सेनानीर्मानितो मया । मत्सैन्यं सकलं कर्तृ, त्वदाज्ञां मन्निदेशतः ॥ २८० ॥ स्ववैरं स्वामिकार्य चेत्युत्साह विहितादरः । गच्छाधुनैव तत्र त्वं साधु साधय शात्रवम् ।। २८१ ॥ अस्याज्ञया वर्त्तितव्यमित्याज्ञाप्यात्मराजकम् । सेनाधिक्षां (पां)श्च राजाऽथ, हरिषेणं व्यसर्जयत् ॥ २८२ ॥ अखण्डप्रयाणैः सोऽपि, रङ्गशालां पुरीं ययौ । सर्वाभिसारतस्तां च परितः पर्यवेष्टयत् ॥ २८३ ॥ उपदुद्राव बाह्यश्च तद्देशवासिनो जनान् । प्रवेशनिर्गमं यत्नादरक्षत्पूर्जनस्य च ॥ २८४ ॥ सरित्पुत्रनृपस्याथा कुर्वतो राजपाटिकाम् । गत्वा विज्ञपयामासुर्नगरारक्षकास्ततः ।। २८५ ॥ नाथ ! शत्रुवलाम्भोधिर्वल्गदश्वोर्मिसङ्कुलः । अकालप्लावनं कर्तुं व्यानशे पस्तिः पुरीम् ॥ २८६ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता हरिषेणश्रीषेणकथा ॥१०६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy