SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१०६॥ ततोऽन्तःपुरनारीणामभूत्कोलाहलो महान् । दधावुश्चाङ्गरक्षाद्याः, प्रोद्गीर्णतरवारयः ॥ २३१ ॥ स्त्रीत्वादियमवध्या मे, निर्वास्या किन्तु मत्पुरात् | अधुनैवेति सचिवमादिश्यागाद्गृहं नृपः ॥ २३२ ॥ ततः समादिशन्मन्त्री, सौनिकं कालपाशिकम् । व्यङ्गीकृत्य पुरादेनां, स्त्रियं निर्वासयाधुना ॥ २३३ ॥ 1 सौनिकोऽप्यथ तां धृत्वा गत्वा धाम निजं ततः । अचिन्तयदहो ! साधु, मयाप्ता समयेऽङ्गना ॥ २३४ ॥ asyaर्णस्य वने नातिदवीयसि । पूजा स्त्रीकर्णनासौष्ठेर्यक्षस्य मानिता मया ।। २३५ ।। तदेनामधुनैवाहं, नीत्वा यक्षस्य वेश्मनि । एतत्कर्णादिकैः कुर्वे, पूजां तस्य स्वयं मुदा ॥ २३६ ॥ ध्यात्वेति सौनिकोऽथात्मवर्ग्यानाहूय सादरम् । द्वाभ्यां पुम्भ्यां घृतां तत्र तदैवैनां निनाय सः ॥ २३७ ॥ हरिषेणस्तु शूरोऽपि द्वीपीव विधृतः स तैः । न नंष्टुं न च तान् हन्तु ं शक्तोऽगाद्यच वेश्मनि ॥ २३८॥ दध्यौ च धि धिग् मां येन, न छिन्नं भूपतेः शिरः । न च ममापि मूर्धानमचिच्छिदन्नराधिपः || २३६ ॥ अधुनाऽपहृतास्त्रस्य, छागस्येव तपस्विनः । ममाङ्गः सौनिका यक्षमर्चयिष्यन्ति सम्मदात् ॥ २४० ॥ श्रीषेणो न मया दृष्टो, नाहेश्चोपकृतिः कृता । चाण्डालहस्तैर्देवं हा !, दत्ते मृत्युं ममाधुना ॥ उपासितं मया स्त्रीत्वं नृपघाताय यत्पुरा । तेन बाधितपुंस्त्वेन हता क्षत्रियता मम ॥ २४२ ॥ अथासौ सौनिको यक्षमभ्यर्च्य बहिरेत्य च । हरिषेणस्य कर्णादावक्षिपश्चन्दनच्छटाम् ॥ २४३ ॥ गाढं धरत भो ! नामलां नृपघातिकाम् । इत्यादिश्य। त्मपुरुषांस्तीक्ष्णां चकर्ष कत्तिकाम् ॥ २४४ ॥ २४९ ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता 'हरिषेणश्रीपेणकथा । ॥१०६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy