SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः | परिच्छेद ततः सरित्सुतो राजा, सत्कृत्य वणिजः स्वयम् । हरिषेणस्य शुद्धयर्थ, प्राहिणोत् सर्वतो नरान् ॥ १७५ ॥ स्वयं चापि तमन्वेष्टुमुत्सुकायितमानसः । मन्यते निगडप्रायं, राज्यं तत्तादृशं नृपः ॥ १७६ ॥ मिलिते भ्रातरि ज्येष्ठे, विधास्ये राजपाटिकाम् । द्विभॊक्ष्ये च सरित्पुत्रो, राजा प्रत्यशृणोदिति ॥ १७७॥ इतश्च हरिषेणोऽपि, समुत्तीर्णः सरित्पतेः । श्रीषेणं क्वापि वीक्ष्येऽहं, बभ्रामेति चतुर्दिशम् ॥ १७८ ॥ अन्यदा ग्रीष्मसमये, प्रपायां क्वापि सोऽध्वनि । सर्पपीतचरं पाथः, पपौ तृष्णाकरालितः ॥ १७६ ॥ पीतेन पाथसा तेन, घूर्णमानोऽधिकाधिकम् । निद्रायमाणश्छायायां, वटस्याधस्तलेऽस्वपीत् ॥ १८ ॥ हरिद्रावर्णतां भेजे, वपुस्तस्य क्षणादपि । लहरीपरितः सोऽभूदचैतन्यवशंवदः ॥ १८१॥ ततो वटतलच्छिद्रमध्यादेको महोरगः । निःसृत्य तन्मुखं वीक्ष्य, नाभिदेशं निपीडय च ॥ १८२॥ जीवतीति च विज्ञायाहायानीय स औषधीम् । अमुचन्नाभिदेशेऽस्य, फूञ्चकार च तत्र ताम् ॥ १८३॥ युग्मम् ।। तस्य फूत्कारवातेनौषधीसंस्पर्शशालिना । परिगतेन देहान्तरुत्तस्थावेष तत्क्षणात् ॥१८४॥ उत्थितो हरिषेणश्च, वीक्षांचक्रे महोरगम् । नाभिक्षिप्तौषधीदत्तफूत्कुच्चण्डण्डिकम् ॥ १८५॥ अथ तं वीक्ष्य सोऽपि, शङ्कातरचक्षुषम् । भूत्वा विद्याधरः सोऽहिस्त्राता तेऽस्म्यब्रवीदिति ॥१८६ ॥ पयःपानादभूदेवमिति जाननसौ स्वयम् । हरिषेणः पुनः सीभृतं तमृचिवानिति ॥ १८७॥ तवोपकारिणः शङ्का, नागराज ! ममास्ति न । विषमृर्छा निवृत्ता मे, कस्मादिति ? तु सम्भ्रमः ॥ १८८॥ अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा। ॥१०॥ KI॥१०२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy