________________
चन्द्रप्रमस्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रका थान्तर्गता हरिषेणश्रीषेणकथा।
पूरेणाम्भोधिनिक्षिप्तयक्षवेश्मनि वीक्षितः । सांयात्रिकैस्ततो नीत्वा, मुक्तस्तीरेऽस्म्युदन्वतः ॥ १३३ ॥ वाचयित्वेति सोऽत्यर्थ, बाष्पप्लावितचक्षुषा । ज्येष्ठभ्रातृवियोगातश्चिन्तयामास चेतसि । १३४ ॥ अहो ! दुरात्मना तेन, यक्षेणेदमरक्षितम् । न्यपतदर्णवे मे तु, भ्राता दुःखार्णवे हहा !!॥१३५॥ धिग् धिग् मामपि येन स्वस्त्यक्तः सुप्तोऽयमग्रजः । बान्धवैहि सनाथानामपि दुःखं सुखायते ।। १३६ ॥ तद्यामि क्वापि पश्यामि, चेत्पुनतिरं निजम् । स्त्रीत्वमारोपयेत्युंसो, विधुरे परिदेवनम् ॥ १३७ ॥ अथोत्तीय ततः काष्ठमन्दिराद्वर्त्मनि स्थितः । क्रमेण सिंहलद्वीपे, रङ्गशाला पुरीमगात् ॥ १३८ ॥ नराश्चतुर्दिगायातास्तेनाभिज्ञानपूर्वकम् । पृष्टा नाऽख्यन् भ्रातृशुद्धिं, ततः कुत्राप्युवास सः ॥ १३६ ॥ अथ दासीद्वयं तत्र, विजनमित्युपेत्य तत् । मिथः पृष्ट्वा सुखदुःखवार्तामेकाऽथ पृच्छति ॥ १४० ॥ एतावन्ति दिनान्यासां, नियमाराधनस्पृशाम् । किमद्यापि न सन्तुष्य, दत्ते देवीप्सितं वरम् ? ॥ १४१॥ द्वितीयाह कुमारीणां, प्रतिज्ञाभररञ्जिता । ददौ राज्यप्रदा देवी, वरं न्यक्कृतमन्मथम् ॥ १४२॥ श्रुत्वा राजप्रदेत्याख्या, श्रीषेणो निभृतं ततः । तद्वार्तायामदात् कों, विशेषात्तमसि स्थितः ॥ १४३ ॥ हृष्टाथ प्रथमापृच्छत् , कोऽसौ कोऽसौ वरः सखि ! १ । द्वितीया प्राह नास्माभिः, स सम्यगुपलक्षितः॥ १४४ ॥ किन्तु देव्या कुमारीणामादिष्टं यद्भवत्पिता। येन घानिष्यते सोऽयं, युष्माकं भविता पतिः॥ १४५॥ देवीप्रसादमित्येताः, प्रतीष्यैवागमनिह । हस्त्यश्वादिबलं सर्वमुपायेनात्मसात् व्यधुः॥ १४६ ॥
॥६
॥
॥६६॥