SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् | प्रथमः परिच्छेद अजापुत्रकथान्तर्गता हरिषेणश्रीघेणकथा। विधातुं भस्मसात सर्व, स्थित्वा मासान दशेह सः। आस्ते द्विमासी योगस्थो, बिलस्यान्तः प्रविश्य हि १०५॥ ततः स्थानममत्वेन, देवी राज्यप्रदा पुनः । शक्त्या निर्मापयत्येव, पुरं तरुविराजितम् ॥ १०६॥ इति कथयन्त्यां तस्या, बिलाज्ज्योतिरजम्भत । सोयं सर्पः समेतीति, भीता वृद्धा ननाश सा ॥ १०७ ।। ततश्च पुरुषोऽप्येष, कम्पमानमनस्तनुः। एह्य हि कापि नश्यावो, वदनित्यन्त्रगाच ताम् ॥ १०८॥ श्रीषणश्च ततो राज्यस्त्रीलुब्धत्वादपेतभीः । खड्गमाकृष्य स्तम्भस्यान्तरेऽस्थादतिनिश्चलः ॥ १०६ ।। ततः फूत्कारवात्याभिरुत्क्षिपन्तीव मन्दिरम् । निस्ससार फणाभारचण्डतुण्डी विलादहिः॥११॥ चतुरगुलमानां तां, निःसृता वीक्ष्य हर्षतः । श्रीषेणः स्वकृपाणेन, चिच्छेदोरगतुण्डिकाम् ॥१११॥ स्वेनाथापावृते देवीद्वारात् कपाटसम्पुटे । सोऽपश्यदुरगोच्छेदहृष्टास्यामिव देवताम् ॥ ११२॥ तन्मूर्तेः पुरतश्चैकं, वीक्ष्य कुण्डं यथाश्रुतम् । नमस्कृत्य स तां देवीं, बद्ध्वाजलिव्यजिज्ञपत् ॥ ११३ ॥ देवि ! दीपोत्सवं यावन्नास्म्यलं स्थातुमत्र तत् । मयि प्रसीद मन्यस्वाद्यैव तद्दिनयामिनीम् ॥ ११४॥ इत्युक्त्वा सहसा तस्मिन् , कुण्डे झम्पामदादसौ । तप्तं त्रपु वभूवाथ, क्षणात्पीयूषसोदरम् ॥११५॥ महासत्त्व ! वृणीष्व द्विर्यत्त मनसि रोचते । भाषमाणेति सन्तुष्टा, प्रत्यक्षा देवताऽभवत् ।। ११६॥ श्रीषेणस्तु प्रसन्नां तां, वीक्ष्योपकृतिलम्पटः । एकेन हि वरेणायं, ययाचे रचिताञ्जलिः ॥ ११७॥ देवि ! श्रीपुरवास्तव्यः, पौरलोकः स भूपतिः। पूरेण प्लावितो नद्याः, पुनः स जीवतादिति ॥ ११८॥ ॥ ७॥ ॥ ७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy