________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेद:
अजापुत्रक थान्तर्गताहरिषेणश्रीषेणकथा।
VAAAA
तस्मिन् द्वीपे समस्त्येका, देवी राज्यप्रदाभिधा । तत्पुरोऽस्ति महाकुण्डं, तापितत्रपुसम्भृतम् ॥ ६३॥ दीपोत्सवनिशायां च, स्नायात् कुण्डेऽत्र यो नरः। तस्य तुष्टा महाराज्यं, दत्ते सा देवता खलु ॥ ६४ ॥ इति कल्पप्रमाणेन, द्वीपं यास्याम्यहं ततः । औषधालेपमाहात्म्यात् , पद्भ्यां यामि जले द्रुतम् ॥६५॥ श्रीषेणश्च निशम्येति, गच्छतस्तस्य कारणम् । स्वयं च कृतराज्येच्छः, पुनरूचे स तं नरम् ।। ६६॥ आगन्तव्यं कदा तस्मात् ?, सोऽवोचदधुनैव हि । न चिरं लभ्यते स्थातुं, तव स्त्रीसङ्कुले नरः॥६७॥ यक्ष प्रति विरक्तः सन् , श्रीषेणः प्रत्यभाषत । दत्से लेपौषधं चेन्मे, तदा यामि त्वया सह ॥ ६८॥ स प्राह प्रार्थनादैन्यं, सुप्रापे किमियत्यपि १ । गृहाणैतां त्वमप्येहि, राज्याप्तौ कुरु साहसम् ॥ ६६ ॥ इति तेनार्पितौषध्या, विलिप्य स निजक्रमौ । मुक्त्वा स्वं भ्रातरं सुप्तं, तेन साधं चचाल च ॥ ७० ॥ औषधप्रभावात्तौ तु, जङ्घालावप्सु गामुकौ । रत्नद्वीपं क्षणादेव, प्रापतुः पक्षिणाविव ॥ ७१॥ अथोत्सर्पत्प्रभाभारकीर्णरत्नमरीचिभिः। दरापास्ततमःस्तोमकृतप्राकारविभ्रमे ॥७२॥ स्वच्छमुक्तामणिश्रेणिगुच्छग्रथितदामनि । शातकुम्भमहास्तम्भमूर्द्धन्याबद्भुतोरणे ॥७३॥ कृतकुट्टिमनीलाश्मपयःसंशयशालिनि । परितो घिस्फुरद्धेममत्तवारणपालिनि ॥ ७४ ॥ स्वयं चन्द्राश्ममयत्वात्फेनसब्रह्मचारिणि । मसृणमणिसोपानरोहत्पतत्पुरन्ध्रिणि ॥ ७५ ॥ पाश्चालीदीपिकाहस्तन्यस्तमाणिक्यभासुरे । वेश्मन्येवंविधे देव्यास्तौ द्राग विविशतुस्ततः॥७६॥ पञ्चभिः कुलकम् ॥
॥
४॥
॥
४॥