________________
व्रतपरिणामप्राधान्य मसत्योदा
शाहरणच
उपदेशपद वटपद्रके वटपद्रकाभिधाने स्थाने सत्यः सत्याभिधानः, खलुक्यालंकारे, वणिकपुत्रो वाणिजकनन्दनः श्रावको विख्यात महाग्रंथ
इत्यनुव्रतादिधारकत्वेन प्रसिद्धः । अन्यदा भ्रातृसमं भ्रात्रा साद्धं पारसकूलं नाम द्वीपविशेषं गत्वा समागन्तुं लग्नः ॥५१६॥१।। आगच्छतोश्चेतयोर्यदभूत् तदाह-अन्यः प्रावहणिकैः समं 'पासण' त्ति दर्शनमभूत् तिमिङ्गिलस्य महामत्स्यविशेषस्य जलोपरिस्थितस्य सर्वेषां प्रावहणिकानाम् ततस्ते सर्वे प्रावहणिका: 'मत्स्यो महानेषः' इति भणन्ति
भ्राता त्वेतस्य सत्यस्य द्वीप इति समभाणीत् ।।५१७॥२॥ सर्वस्वेन सर्वगृहसारेण द्यूतं पणो व्यवस्थापितः। प्रतिषेधः ॥५०॥
सत्येन कृतो-नैवं पणबंधो व्यवस्थापयितुं युक्तः । तथापि बलाद् हठवृत्या अस्य पणस्य करणं निवर्त्तनमिति । ततो महामत्स्यद्वीपयोः परीक्षार्थं निर्यामकेण प्रवणप्रवर्तकेन पुरुषेण पृष्ठप्रदेशे वैश्वानरप्रज्वालनं कृतम् । तदनु प्रतापितपृष्ठेन तेन मत्स्येन ब्रुडनं निमज्जनं जलमध्ये विहितम् । अथ कालेन तेषां कुलप्राप्तिः सम्पन्ना ।।५१८।३।। मार्गणा सर्वस्वलक्षणस्य पणस्य प्रवाहणिकस्तस्य कृता । विप्रतिपत्तिविहिता तेम सत्यभ्रात्रा। ततो राजकुले व्यवहारः प्रवृत्तः । साक्षिभाषणा-केऽत्र साक्षिण इति भाषितं राज्ञा । भाषितः स च प्रतिवादिना, यथा-अस्यैव भ्राता सत्याभिधान:
साक्षी । ततः भ्राता भ्रातुर्मिलितो भवतीति । नासवेवंविधार्थसाक्षिभावेन व्यवहाँ युक्त इत्यस्मात् कारणाद् नृपपरीक्षा २ नृपेण परीक्षा कर्तुमारब्धा । कथमित्याह-पूजा सत्कारः श्रेष्ठिनि नगरप्रधानवणिग्विशेषे कृता । भणितश्चासौ पृच्छ सत्यं कोऽत्र सद्भावः । ज्ञातश्च श्रेष्ठिना सत्यात् परमार्थः । निवेदितश्च राज्ञः तेनापि ढौकितं सर्वस्वं प्रतिवादिने ॥५१९॥४॥ पूजा कृता सत्यस्य कीदृशीत्याह-महाश्रेष्ठिनि सर्वश्रेष्ठिवर्गप्रधानभावभाजि सति तस्मिन् योग्यतानगर
॥५०२॥