SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ - तुच्छमल्पमिन्द्रियप्रीत्यादिरूपं कार्य भङ्गे व्रतस्य गुरुकं महद् व्रतभङ्गकार्यापेक्षया निर्वाणादिलक्षणमभङ्गे नियमतश्चैवावश्यमेवेति मन्यमानः परमगुरोश्च भगवतोऽहंतो वचनमाज्ञा इदं व्रतपरिपालनमित्यस्माच्च हेतोर्मतिमान् भूरिप्रज्ञा न लंघयति नातिक्रामति ॥५१४।। तथा;-. ॥५०१ साहाविओ य वयपरिणामो जीवस्स अण्णहा इयरो। एवं एस सरूवेण तत्तओ चिंतयव्वोत्ति ॥५१५।। स्वाभाविकश्च स्वभावभूत एव व्रतपरिणामो जीवस्य सक्रियाऽनिवृत्तिरूपत्वाद् व्रतपरिणामस्य । अस्याश्च कर्मसामर्थ्यनिग्रहोद्भ तत्वाद् न बाह्यरूपता । व्यतिरेकमाह-अन्यथा कर्मोदयजन्यत्वेन जीवोऽस्वभावभूत इतरोऽव्रतपरिणामो वर्त्तते । एवमुक्तनीत्या एष व्रतपरिणामः स्वरूपेण जोवस्वाभाव्येन तत्त्वतश्चिन्तयितव्यो मीमांसनीयः । ततः "अन्तरंगबहिरङ्गयोरन्तरङ्गो विधिर्बलवान्" इतिन्यायाद् बलीयानेव व्रतपरिणामः । इति परिसमाप्तौ ॥५१५।। . अथ सत्योदाहरणमाह ;वडवद्दे सच्चो खलु वणियसुओ साबगोत्ति विक्खाओ। भाइसमपारसकुलं गंतुं आगच्छमाणाणं ॥५१६॥१॥ अण्णेहि समं पासण तिमिगिलस्सा जलोवरिट्टियस्स । ते मच्छोतिमहल्लो भणंतिभायाउदोवोत्ति ॥५१७॥२॥ सव्वस्सेणं जूयं पडिसेह बलाउ तस्स करणंति । णिज्जामगम्गिजालण बुड तह कूल उप्पत्ती ॥५१८॥३॥ No मग्गण विप्पडिवत्ती राउलववहार सक्खिभासणया । मिलियत्ति निवपरिच्छा पूजा सेट्टिम्मि जाणणया ॥१९॥४॥ पूजा महंतसेट्ठिम्मि जोगाया इच्छ आवकहियत्ति । वोमंसाए मुयणं वाणियगेणंपि रित्थस्स ।।५२०॥५ ११॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy