________________
- तुच्छमल्पमिन्द्रियप्रीत्यादिरूपं कार्य भङ्गे व्रतस्य गुरुकं महद् व्रतभङ्गकार्यापेक्षया निर्वाणादिलक्षणमभङ्गे नियमतश्चैवावश्यमेवेति मन्यमानः परमगुरोश्च भगवतोऽहंतो वचनमाज्ञा इदं व्रतपरिपालनमित्यस्माच्च हेतोर्मतिमान् भूरिप्रज्ञा
न लंघयति नातिक्रामति ॥५१४।। तथा;-. ॥५०१ साहाविओ य वयपरिणामो जीवस्स अण्णहा इयरो। एवं एस सरूवेण तत्तओ चिंतयव्वोत्ति ॥५१५।।
स्वाभाविकश्च स्वभावभूत एव व्रतपरिणामो जीवस्य सक्रियाऽनिवृत्तिरूपत्वाद् व्रतपरिणामस्य । अस्याश्च कर्मसामर्थ्यनिग्रहोद्भ तत्वाद् न बाह्यरूपता । व्यतिरेकमाह-अन्यथा कर्मोदयजन्यत्वेन जीवोऽस्वभावभूत इतरोऽव्रतपरिणामो वर्त्तते । एवमुक्तनीत्या एष व्रतपरिणामः स्वरूपेण जोवस्वाभाव्येन तत्त्वतश्चिन्तयितव्यो मीमांसनीयः । ततः "अन्तरंगबहिरङ्गयोरन्तरङ्गो विधिर्बलवान्" इतिन्यायाद् बलीयानेव व्रतपरिणामः । इति परिसमाप्तौ ॥५१५।।
. अथ सत्योदाहरणमाह ;वडवद्दे सच्चो खलु वणियसुओ साबगोत्ति विक्खाओ। भाइसमपारसकुलं गंतुं आगच्छमाणाणं ॥५१६॥१॥ अण्णेहि समं पासण तिमिगिलस्सा जलोवरिट्टियस्स । ते मच्छोतिमहल्लो भणंतिभायाउदोवोत्ति ॥५१७॥२॥
सव्वस्सेणं जूयं पडिसेह बलाउ तस्स करणंति । णिज्जामगम्गिजालण बुड तह कूल उप्पत्ती ॥५१८॥३॥ No मग्गण विप्पडिवत्ती राउलववहार सक्खिभासणया । मिलियत्ति निवपरिच्छा पूजा सेट्टिम्मि जाणणया ॥१९॥४॥
पूजा महंतसेट्ठिम्मि जोगाया इच्छ आवकहियत्ति । वोमंसाए मुयणं वाणियगेणंपि रित्थस्स ।।५२०॥५
११॥