SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ।। ४९९ ।। XOXOX ||५०८|| ३॥ इत्युत्तरे तेन विहिते सूपकारेणं 'पिट्टण' त्ति ताडना यष्टिमुष्ट्यादिभिस्तस्य कृता । ततो 'बोले' दीनप्रलापरूपे तेन विहिते 'रायायन्नण'त्ति राज्ञः समाकर्णनमभूदस्य वृत्तान्तस्य । ततः परिओस विम्याहवणंति' परितोषो जीवा हिंसासंभवाद् विस्मयाच्च - अहो ! परायत्ततायामपि स्वप्राणनिरपेक्षता परप्राणरक्षापरिणामोऽस्येत्येवंरूपात् आह्वा नाकारणं तस्या राज्ञा कृतं भावपरीक्षणं परिणामपरीक्षणमारब्धं तस्य राज्ञा मायया कोपः कृतः तद्विषयो व्यापत्तिहस्त्याज्ञा यथा व्यापादयतेनं हस्तिनेति ॥ ५०९ || ४ || लोलनं वारणेन वसुन्धरायां कृतं तस्य । ततः पृच्छा कृता राज्ञा, यथा- मोक्ष्यसि वा नवाऽभिग्रहमिति । ततो निश्चलभावादभिग्रहगतात् प्रतिषेधः कृतः सूपस्य यथा- न त्वया किञ्चिदयं विरूपकं वाच्यः । मोचना च कृता तस्य करिणः सकाशात्, सम्यग् यथावत् । ततो नूनमयं नियोगरक्षाकदभावयोग्यतायां वर्त्तते, निजप्राणव्ययेऽपि परप्राणरक्षानिपुणचित्तत्वात् इति परिभाव्यसत्कारेण सत्क्रियया युता ये विपुलभागा विस्तीर्णविभूतिरूपास्ते तस्य कृताः । खड्गधरनिरूपणा चैव नित्यं ममाङ्गरक्षाकरो भव त्वमित्येवंरूपा, चैवेति समुच्चये, विहिता तस्य ||५१० ||५|| प्रस्तुतमेव व्रतपरिणाममधिकृत्याह ; - एवं वयपरिणामो धीरोदारगरुओ मुणेयव्वा । सण्णाणसद्दहाणाहि तस्स जं भावओ भावा ।। ५११ ॥ एवं जिनधर्मोदाहरणन्यायेन व्रतपरिणामो निरूपितरूपो धीरोदारगुरुको - धीरः परैः क्षोभ्यमाणस्याप्यक्षोभात्, उदात्युत्तममोक्षलक्षणफलदायकत्वात् गुरुकश्चिन्तामणिप्रभृतिपदार्थेभ्योऽपि दूरमतिशायित्वाद् मुणितव्यः । अत्र हेतुमाह - सज्ज्ञानश्रद्धानात् सज्ज्ञानादविपर्यस्ताद् व्रतगत हेतुस्वरूपफलपरिज्ञानात् श्रद्धानाच्चेदमित्थमेवेति प्रतीतिरूपात् । ॥४९९ ॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy