SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तदर्थेदृष्टान्तपरिभावनम् उपदेशपदा लावेससासाणा मोयण रुटूण ताडिओ धणियं । एवं पुणोवि नवरं कहणा एएसु पडिसेहो ।।५०७।२।। महाग्रंथ ने दासो मे आणत्ति कुण सच्चमिणं करेमि उचियंति । मज्झतु एत्थ दोसो अतत्तमिणमग्गिनाएण ॥५०८॥३॥ पिट्टण बोले रायायन्नण परिओसविम्हयाहवणं । भावपरिक्खण मायाकोवो वावत्ति हत्थाणा ॥५०९।।४।। ॥४९८॥ लोलण पुच्छा भावा पडिसेहण मोयणा सम्मं । सक्कारविउलभोगा खग्गधरनिरूवणा चेव ॥५१०।।५।। भरुकच्छे भरुकच्छनाम्नि पुरे दक्षिणापथमुखमण्डनभूते जिनधर्मों 'नाम श्रावकपुत्रोणुव्रतधरः समासीदिति । स चान्यदा म्लेच्छस्तत्पत्तनभङ्गेऽपहृतः सन् परकूले कुंकणादौ विक्रीतः सूपहस्ते सत्कूलवासिनो नरपतेर्यः सम्बन्धी सूपकारस्तस्य हस्ते इति ॥५०६॥१॥ तस्य च तेन 'लावेसूसासाणा'इति लावकेषु लावकनामसु पक्षिषु विषये उछ्वासायाज्ञा दत्ता, यथैतान पञ्जरगतान् लावकान् त्वमुच्छ्वासय । तेन चात्यन्तदयापरायणतया उच्छ्वासा मोचन मितिपरिकल्प्य च 'मोयण'त्ति मोचनं कृतं रुष्टेन च तेन सूपकारेण ताडितः स धणिकमत्यर्थम् । एवं पुनरपिद्वितीयवेलायामाज्ञप्तेन नवरं केवलं कथना निवेदना कृता तेन, यथैतेषु लावकेषु वधस्य मे प्रतिषेधः प्रत्याख्यानं वर्तत इति ॥५०७।।२।। पुनस्तेन सूपेनोक्तं भणितं, यथा-दासो मूल्यक्रीतत्वात् त्वं मे, आज्ञापितं कुरु । भणितं जिनधर्मेण-सत्यं यथाऽहं तव दास: करोम्युचितामाज्ञां, न तु लावकोच्छ्वासरूपामत्यन्तसावद्यरूपामिति । प्राग्वद् भणितं च सूपकारेण-मम तु ममैवात्र लावकवधे दोषोऽपराधः । जिनधर्मः प्राह-अतत्त्वमिदमपरमार्थोऽयं, यदन्येन हन्यमानेषु प्राणिषु अन्यस्य वधापराधः सम्पद्यते न तु घातकस्याग्निज्ञातेन । न ह्यग्निना स्वसम्बद्धवस्तुव्यतिरेकेणान्यत्र वस्तुनि दाहः क्रियते ॥४९८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy