SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥४९७ किञ्च;-- गुणठाणगपरिणामे संते उवएसमंतरेणावि । नो तव्वाघायपरो नियमेणं होति जीवोत्ति ॥५०३।। गुणस्थानकपरिणामे सम्यग्दर्शनादिगुणविशेषपरिणतिलक्षणे सति, उपदेशं तीर्थकरगणधरादिप्रज्ञापनारूपमन्तरेणापि नो नैव तद्व्याघातपरः स्वयमेवस्वगतगुणस्थानकपरिणतिव्याहतिप्रधानो नियमेन भवति जीव इति, प्रस्तुतगुणस्थानकात्यन्तराधनावशेन तद्बाधकसंक्लेशानां हानिभावादिति ॥५०३।। एत्थवि आहरणाई णेयाइंऽणुव्वएवि अहिगिच्च । इटुत्थसाहगाई इमाई समयम्मि सिद्धाइं ॥५०४॥ अत्र च पूर्वोक्तेऽर्थे आहरणानि दृष्टान्तलक्षणानि विज्ञेयानि बोध्यानि, अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि PO रात्रिभोजनविरति च, न केवलं प्रागुक्तेष्वर्थेष्वित्यपिशब्दार्थः, अधिकृत्याश्रित्य । कीदृशानीत्याह-इष्टार्थसाधकानि-वक्तु मिष्टार्थसंसिद्धिकारणानि। इमानि वक्ष्यमाणानि समये जिनप्रवचने सिद्धानि प्रतिष्ठितानि ॥५०४॥ तान्येवाह;जिणधम्मो सच्चोविय गोट्टीसड्डा सुदंसणो मइमं । तह चेव धम्मणंदो आरोग्गदिओ य कयपुण्णो ॥५०५॥ जिनधर्मः श्रावकसुतः प्रथमः । द्वितीयः सत्यः सत्यनामा । अपिचेति समुच्चये । तृतीयो गोष्ठीश्राद्धः । चतुर्थः सुदर्शनो नाम मतिमान प्रशस्तप्रज्ञः । तथा चैव पञ्चमो धर्मनन्दः । षष्ठश्च दृष्टान्त आरोग्यद्विजकश्च कृतपुण्य इति ॥५०५॥ 'यथोद्देशं निर्देशः' इति न्यायाजिनधर्मदृष्टान्तमेव भावयन् गाथापञ्चकमाह;भरुयच्छे जिणधम्मो सावगपुत्तो अणुव्वयधरो त्ति । अवहरिओ परकूले विक्कीओ सूवहत्थम्मि ॥५०६॥१॥ ॥४९७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy