SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः ___महाग्रंथः ॥४९४॥ पुनः परिपालितद्वादशवर्षव्रतः संक्लेशातिरेकाद् अनन्तभवमिति ।।४९४।।९।। समाप्तं विनयरत्नाख्यानकम् ॥३॥ विनयदत___अथ कुन्तलदेव्युदाहरणमुच्यते-तत्र 'सम्मे' इति सम्यक्त्वसमाचारे जिनभवनजिनबिम्बजिनयात्रादिके प्रारब्धे कौंत- कुन्तलदेलदेवी, तस्याः सकाशाद् अन्यास्ताश्च ता देव्यस्तासां विषये मत्सरसमेता राजलक्षणकभर्तद्रव्याभिलाषवशसमुत्पन्ना-शाह दोषविषविकारा पूजां प्रत्यहं पुष्पधूपाद्य पचाररूपां करोति जिनानामहंतां, 'अइसयमो'त्ति शेषदेवीभिः क्रियमाणपूजाया अतिशयवतीम् । एवं च व्रजति कालस्तस्या इति ॥४९५।।१०।। अम्यदा तथाविधरोगवशाद् ग्लान्यं ग्लानिभावस्तस्माद मरणावस्थोपस्थिता तस्याः । तदवस्थाया एव च तथाविधं प्रयोजनमपेक्ष्य प्रागनुभूतपटरत्नस्य कम्बलरत्नादेरपनयनमुदालनमकारि राज्ञा अपध्यानमार्तध्यानलक्षणं समभूदस्याः । तदनुमरणमभूत । 'साणुप्पत्ती' इति शुनीभावोत्पत्तिः संवत्ता । कालेन च केवलिनस्तत्रागतस्य कस्यचित् पार्श्वे तज्जन्मप्रच्छनमकारि लोकेन ॥४९६॥११॥ कथना तज्जन्मनस्तेन कृता । ततो 'देवीसंवेग'त्ति शेषदेवीनां संवेगः समजनि-अहो दुरन्तो मत्सरः, यदेवंविधधर्मकर्मनिर्मापणपरापि शुनीभावेनोत्पन्ना। ततः शेषदेवीभिस्तद्दर्शनमकारि । स्नेहश्च तस्यास्तासु संवृत्तः । पूजाकरणं तु धूपपुष्पादिसमभ्यर्चनरूपं | ताभिस्तस्याः पुनः कृतम् । स्मरणं प्राग्भवस्य, बोधिः धर्मप्राप्तिस्तस्याः संवृत्ता। क्षामणा च ताभिस्तस्याः कृता। ॥४९४|| प्रशम आराधना चैव तस्याः संवृत्तेति ।।४९७॥१२॥ समाप्तं कुन्तलदेव्युदाहरणम् ॥४॥ अथोपसंहरन्नाह;एयमिह दुक्खरूवो दुक्खफलो चेव संकिलेसो त्ति । आणासम्मपओगेण वज्जियव्यो सयावेस ॥४९८।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy