________________
।।४९३ ।।
समभूत् । स च तेषु तेषु निमित्तेषु सामन्तान् नित्यमेवाज्ञापयन् कालमतिवाहयचिकार । अन्यदा च ' आणाओचितसामंते एगस्स' त्ति आज्ञया तत्सत्कया कृत्वा एकस्य सामन्तस्य चिन्ता समुत्पन्ना - कथं वयं हस्तीवाङ्कुशेनानया आज्ञया कदाचनापि मस्तकादनुत्तीर्णया सकष्ट जीवामः ? ततैः कथनं निजाभिप्रायप्रकाशनं कृतं तेन स्वकीय परिमितपरिषदे, यथाऽस्माकं न कश्चित् स जीवः समस्ति, यस्तैर्मुदायिनमुद्ग्रशासनं विनाशयति ॥। ४९२ ।। ७ ।। तत उवायिना प्राक् कुतोऽप्यपराधादस्यैकस्य राज्ञी राज्यं 'उच्छित्ति' उच्छिन्न मुद्दा लितमित्यर्थः, तस्य कुमारस्तस्यावलग्नार्या प्रवृत्तौ य आसीत् तेन प्रोक्तमहकं त्वमेव तं विनाशयामि, दत्त आर्देशम् 'पडितुंणणगंमत्यवैसे' इति प्रतिश्रवण कृतमनेन राज्ञा । ततस्तस्य पाटलिपुत्रे नगरे गमे गमने जाते बहूपायपरस्यापि राजकुलेऽप्रवेशे प्रवेशाभावे संपद्यमाने साधवोऽस्खलितं प्रचारास्तत्र प्रविशन्तस्तेन दृष्टास्ततरिवर्तितमेष एवात्र प्रवेश उपाय इत्यस्माद्ध तोनिष्क्रमणं व्रतग्रहणलक्षणमकार्यनेन ॥४९३ || ८|| प्रारब्धा च क्रिया चक्रवालेसामाचारीलक्षणेति । 'विणए बारस वरिसा' इति, विनये सर्वसाधुगोचरे महान यत्नोऽस्येति सर्वसाधुभिः प्रतिष्ठितविनयेरताभिधानस्य तस्य गतानि द्वदिश वर्षाणि । विश्वस्तां गुरवः । अन्यदा पोषधोऽष्टमीचतुर्द्दश्योः पर्व्व दिवसयोरन्यतमदिवसरूपे । गुरुणा सह तंत्र राजकुले प्रवेशनमभूत् । ततो रात्रौ सुप्ते प्रतिवन्नपोषधे उदायिराजे मुनिमायके च 'कक' इति कंकलोहकर्तिका कण्ठकर्त्तनाय राज्ञीं गले दत्ता । निर्गतश्चासौ ततः स्थानांत् । गुरुणापि लब्धवृत्तान्तेन भवः सुदीर्घो नूनं मे प्रवचनीड्डाहांद् भविष्यतीति विचिन्त्य विहिततत्कालोचितकृत्येन सैव ककलोहकत्तिका निजकण्ठे नियोजिता । प्राप्ती च द्वावपि देवलोकम् । स
।। ४९३ ।।