SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ।। ४९१ ।। मान्यात्, द्वितीयं पुनरस्य श्रमणसिंहस्योपरि स्थानात ॥४८७॥२॥ एवं च तयोस्तथावस्थितयोर्भववृद्धिः, तत्परित्तीकरणं सम्पन्नम्, अग्निशिखस्य भववृद्धिररुणस्य तु भवतुच्छभावकरणं समजायतेत्यर्थः । वर्षान्ते गमनं वर्षाकालपर्यन्तेऽन्यत्र विहरणं ताभ्यामक्रियत । अम्यदा च कस्यचित् केवलिनः समवसरणे प्रवृत्ते 'बासे' इति वर्षाकालावस्थानविषये लोकेन निर्जरापृच्छा कर्मसाटपरिभ्रंशरूपा कृता, यथा-भगवन् ! अनयास्तपस्विनोरत्रकृतवर्षाकालावस्थानयोः कस्य कियती निर्जरा जातेति । तेन च केवलिना कथनं पूर्वोक्तस्यार्थस्य भववृद्धि - तत्परित्तीकरणलक्षणस्याकारीति ॥ ४८८ ।। समाप्तं च क्षपकज्ञातम् ||१|| साम्प्रतं चागमिकज्ञातमाह - तत्रागमिकः कश्चिदाचार्य: स्वभावत एव मेधादिगुणपात्रं सुगुरुपदप्रासदाभ्यस्तसमस्तागमः स्वगच्छनायकत्वमनुभवन्, परमृद्धिरससातगौरवपारवश्यमुपगतो वर्त्तते स्म । 'किरिय णाणं खुड्डग - 'ति तस्य च सूरे: सम्बन्धिनि गच्छे क्षुल्लके । लघुवयसि कस्मिश्चित् साधौ क्रिया प्रत्युपेक्षणा - प्रमार्जनादिरूपा सामाचारी सकलमनस्विमानवमानससन्तोषसम्पादिका ज्ञानं च व्याकरणतर्कगणितज्योतिषस्वसमयपरसमयशास्त्रपरिज्ञानलक्षणं तत्कालवतिविद्वज्जन शिरोमणिभावसूचक तथाविधकर्महासाद् युगपदेव समारूढे अभूताम् । ततो लोकस्यासाधारणतद्गुणाकृष्टचेतसो गुरुपूजोपेक्षणेन तत्र 'बहुमाण'त्ति बहुमानो वन्दनपूजनगुणग्रहणवस्त्रपात्र प्रतिलाभनादिरूपो भूयान् विजृम्भितः । पठ्यते चात्र – “ शुद्धाः प्रसिद्धिमायांत लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ॥१॥" इत्येवं च स्थिते 'तप्पदूषणय त्ति तस्य गुरोरसमशिष्यमत्सरक्षारविच्छुरितस्य प्रदूषणा प्रकृष्टदूषणारूपा प्रवृत्ता शिष्यं ।। ४९१ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy