________________
उपदेशपदविणरओ उ उदाई राया आणाओ चित सामंते । एगस्स कहणमम्हं ण कोइ जो तं विणासेइ ॥। ४९२ ।।७।। उच्छिण कुमारो लग्गणाए अहयं तु देहि आएसं । पडिसुणण गम अप्पवेससाहू अयं ति णिक्खमणं ।।४९३||८|| किरिया विणए बारस वरिसा' विसंभ पोसहे गुरुणा । पविसण सुत्ते कंकं गुरुणावि हवो सुदीहोत्ति ॥ ४९४ || ९ || सम्मे कुंतलदेवी तदण्णदेवीण मच्छरसमेया । पूयं कुणइ जिणाणं अइसयमो वचई कालो || ४९५ ।। १० ।। गेलपण मरणवत्था पडरयणावणयणं अवज्झाणं मरणं साणुप्पत्ती केवल तज्जम्मपुच्छणया ।।४९६ ।। ११ ।। कहणा देवीसंवेगवासणा नेह पूजकरणं च । सरणं बोही खामण पसमो आराहणा चेव ||४९७ ॥१२॥
तत्र कुसुमपुरे पाटलिपुत्रापर नाम्नि नगरेऽग्निशिखो नाम क्षपकः षष्ठाष्टमादिनिष्ठुरतपाऽनुष्ठाननिष्टप्तवेहः, लिङ्गध्वजश्व लिङ्गमात्रोपजीवी साधुवेषविडम्बक इत्यर्थः, अरुणोऽरुणाभिधानो बभूव । इति पूर्ववत् । तयोश्व वर्षस्थानार्थं विहारो वर्षास्थानविहारस्तत्रोपस्थितेऽधरोत्तरकोष्ठके वसुभूतिश्रेष्ठसमीपापलब्धेऽधः कोष्ठकेऽधः स्थानाप्रवरके उत्तरको के च तदुपरिभागवत्तनी अपवरके एव वासोऽवस्थानमभूत् ||४८६ | | १|| तत्र च प्रथमस्याग्निशिखक्षपकस्य तपेामदमत्तः स्यात एवात्मानं बहु मन्यमानस्य संक्लेशोऽक्षमारूपः । कथमित्याह - पापः पापाचार एषोऽरुणनामायमित्थं मामभिभूय स्थित इत्येवंरूपः प्रायशो बाहुल्येन नित्यं सर्वदिनेषु दुर्गतिफलः प्रादुरभूत् । द्वितीयस्य त्वरुणस्य पुनः प्रायेण नित्यमेव संवेगः पश्चात्तापरूपः परिणामः । कथमित्याह - साधूपरि अस्य साधोः समुज्ज्वलशीलभरभाजः सर्वजगज्जीववत्सलस्य परमकरुणामृतनिधेर्देर्शन मात्र पवित्रीकृतजननयनस्योपरि वसाम्यवतिष्ठे । अधन्योऽहम् एकं तावत् साधुसमाचार
महाग्रंथ
।।४९० ।।
संक्लिष्टानुष्ठानेक्षपणदिनिदर्शनचतुष्ट
यभावना.
।।४९० ॥