________________
१८९||
तत्तद्गुणस्थानोचिते बुधजनेन मतिमता लोकेंन ततः सुमनोरथस्याप्युदग्रफलत्वाद्ध तोर्यत्न आदरः, खलु शब्दः पूर्ववत् , कर्तव्यो विधेयः; न नैवान्यथा शुद्धमनोरथोल्लंघनेन संक्लिष्टे क्रोधादिसंक्लेशबहुले धर्मानुष्ठाने ॥४८४।। कुतः ? यतः,-- तवसुत्तविणयपया ण संकिलिटुस्स होति ताणंति । खमगागमि विणयरओ कुंतलदेवी उदाहरणा ।४८५।।
तपःसूत्रविनयपूजाः प्रतीतरूपा एव न नैव संक्लिष्टस्य जन्तोर्भवन्ति त्राणं संसारगर्ते पतितस्यालम्बनम । इति प्राग्वत । अत्र क्षपको मासोपवासादिक्षपणकारी, आगमी पारगतागमसूत्रार्थोभयकुशल आचार्यः, विभक्तिलोपश्चोभयत्रापि, प्राकृतत्वात, विनयरत उदायिनृपमारकः, कुन्तलदेवी कुन्तलदेशाधिपनरनाथपत्नी, उदाहरणानि दृष्टान्ताः ॥४८५।। . अथोदाहरणचतुष्टयमपि प्रत्येक गाथात्रयेण भावयन् गाथाद्वादशकमाह ;कुसुमपुरे अग्गिसिहो खमओ लिंगडओ य अरुणोत्ति। वासट्ठाणविहारे अहरुत्तरकोटगे वासो ॥४८६॥१॥ पढमस्स संकिलेसो पावो एसोत्ति पायसो णिच। बिइयस्स उ संवेगो साहुवरि वसामधण्णाहं ॥४८७॥२॥ भवबुद्धि तत्परित्तीकरणं वासंतगमणमोसणे । वासे णिज्जरपुच्छा कहणं पुव्वोइयत्थस्स ॥४८८॥३॥ आगमिय किरियणाणं खुड्डग बहुमाण तप्पदूसणया । अणुगंध काल सप्पे उज्जाणे साहुठाणम्मि ॥४८९॥४॥ समायभूमि खुडुगगमणे अणिमित्त गुरुणिवारणया। पेहण सप्पे पडिणीयणाणमोहेणमह गुरुणो ॥४९०॥५॥ केवलिआगम पुच्छा विसेसकहणाए साहुसंवेगो । तन्वयणओ य खामण सरणं आराहणा चेव ॥४११॥६।।
॥४८९।।