SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १८९|| तत्तद्गुणस्थानोचिते बुधजनेन मतिमता लोकेंन ततः सुमनोरथस्याप्युदग्रफलत्वाद्ध तोर्यत्न आदरः, खलु शब्दः पूर्ववत् , कर्तव्यो विधेयः; न नैवान्यथा शुद्धमनोरथोल्लंघनेन संक्लिष्टे क्रोधादिसंक्लेशबहुले धर्मानुष्ठाने ॥४८४।। कुतः ? यतः,-- तवसुत्तविणयपया ण संकिलिटुस्स होति ताणंति । खमगागमि विणयरओ कुंतलदेवी उदाहरणा ।४८५।। तपःसूत्रविनयपूजाः प्रतीतरूपा एव न नैव संक्लिष्टस्य जन्तोर्भवन्ति त्राणं संसारगर्ते पतितस्यालम्बनम । इति प्राग्वत । अत्र क्षपको मासोपवासादिक्षपणकारी, आगमी पारगतागमसूत्रार्थोभयकुशल आचार्यः, विभक्तिलोपश्चोभयत्रापि, प्राकृतत्वात, विनयरत उदायिनृपमारकः, कुन्तलदेवी कुन्तलदेशाधिपनरनाथपत्नी, उदाहरणानि दृष्टान्ताः ॥४८५।। . अथोदाहरणचतुष्टयमपि प्रत्येक गाथात्रयेण भावयन् गाथाद्वादशकमाह ;कुसुमपुरे अग्गिसिहो खमओ लिंगडओ य अरुणोत्ति। वासट्ठाणविहारे अहरुत्तरकोटगे वासो ॥४८६॥१॥ पढमस्स संकिलेसो पावो एसोत्ति पायसो णिच। बिइयस्स उ संवेगो साहुवरि वसामधण्णाहं ॥४८७॥२॥ भवबुद्धि तत्परित्तीकरणं वासंतगमणमोसणे । वासे णिज्जरपुच्छा कहणं पुव्वोइयत्थस्स ॥४८८॥३॥ आगमिय किरियणाणं खुड्डग बहुमाण तप्पदूसणया । अणुगंध काल सप्पे उज्जाणे साहुठाणम्मि ॥४८९॥४॥ समायभूमि खुडुगगमणे अणिमित्त गुरुणिवारणया। पेहण सप्पे पडिणीयणाणमोहेणमह गुरुणो ॥४९०॥५॥ केवलिआगम पुच्छा विसेसकहणाए साहुसंवेगो । तन्वयणओ य खामण सरणं आराहणा चेव ॥४११॥६।। ॥४८९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy