________________
B इति ॥४७८॥ उपसंहरन्नाह - र कयमेत्थ पसंगणं समासओ जेण एस आरंभा । दिसिमत्तदंसणफलो पगयं चिय संपयं वोच्छं ॥४७९॥
- कृतं पर्याप्तमत्राज्ञामाहात्म्यख्यापने प्रसङ्गेन विस्तरेण । समासतः संक्षेपेण येन कारणेनैष उपदेशपदग्रन्थरूप o आरंभः प्रयत्नः । कोश इत्याह-दिङमात्रदर्शनफलः कस्यचिद् उपदेशस्य परिपूर्णतया भणितुमनुपक्रान्तत्वात् । ततः ॥४८७॥
प्रकृतमेवाभिग्रहमाहात्म्यख्यापनरूपं वस्तु साम्प्रतं वक्ष्ये ॥४७९॥ एतदेव दर्शयति ;अण्णंपि इहाहरणं वणियसुया सुज्झिला उ बोहीए । पव्वज्ज सीयल मणोरहो य सुद्धाए फलभेओ ।।४८०॥ . अन्यदपि पूर्वोदाहरणविलक्षणमिहाभिग्रहमाहात्म्यप्रस्तावने वणिकसुतौ वाणिजकनन्दनौ 'सज्झिलाउ'त्ति सज्झिलको सौदरौ। तुः प्राग्वत् । कथमुदाहरणमित्याह-बोधौ प्राप्तायामेकस्य 'पव्वज्जसीयल'त्ति प्रव्रज्या शीतला मन्दा समुदग्राचारगुरुगच्छादिसहकारिकारणवैकल्याजाता। द्वितीयस्य तु मनोरथस्त्वभिलाषः पुनः शुद्धायां प्रव्रज्यायामेव समुत्पादि, न तु प्रव्रज्या । मतयोश्च समकमेव फलभेद आराधकविराधकजन्यदेवत्वलाभरूप इति ॥४८०॥ इमामेव गाथां गाथाद्वयेन प्रपञ्चयति ;-1 (ग्रन्थान० ८०००)...
X४८७।। तगराए वसुसुया सेण-सिद्ध धम्मगुरुबोहि एगस्स । णिक्खमणमकिरिय मणोरहो उ अण्णस्स सुद्धम्मि ।। कालेण मिलणमसणीधाओ उबवाय वंतरविमाणे। केवलिआगम पुच्छा कहणं भावम्मि बहुमायो ।।४८२।।
तगरायां पुरि वसुसुती वसुनामकवेष्ठिसुतौ पुत्री सेनसिद्धनामानावभूताम् । तयोश्च कदाचिद् 'धम्मगुरुबाहित्ति