SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपदेशपद: महाग्रंथः ||४८६॥ मिथ्यात्वतिमिरपटलो जीवः ।।१ तथान्धकतुल्यः पश्चान्नष्टदृष्टिजनसमानो मिथ्यादृष्टिः, अवश्यवेद्यमिथ्यात्वमोहोदयाद 101 आजायाग्रन्थिभेदेऽपि सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वगतो जीवः ।।२।। सज्जाक्षश्च प्रगुणलोचन एव सदा सर्वकालं सम्यगदृष्टि मन्धान न्धविभास्त्वविचलितसम्यग्बोधः पुनर्जन्तुः ॥३॥ यथैको जात्यन्धो, द्वितीयोऽन्धः, तृतीयः सज्जाक्ष इति त्रयो लोके रूपोपलंभ गप्र० योग्या नरा वर्तन्ते । तथा धर्मतत्त्वरपोपलं भविषयेऽप्यभिन्नग्रन्थिभिन्नग्रन्थिश्च मिथ्यादृष्टिः सम्यगदृष्टिश्च तृतीया योग्यरूपतया वाच्य इति ।।४७७॥ यश्चैतेषु सज्जाक्षतुल्यः सम्यग्दृष्टिः, स यत् करोति तदाह ;-- एसो मुणेइ आणं विसयं च जहट्ठियं णिोगेणं । एईए करणम्मि उ पडिबंधगभावओ भयणा ॥४७८॥ एष सम्यग्दृष्टिMणति जानीते आज्ञां विषयं चोत्सर्गापवादरूपं यथावस्थितं द्रव्यक्षेत्रकालभावादिशुद्धं नियोगेन नियमेन, एतस्या आज्ञायाः करणे पुनः प्रतिबन्धकभावाद् दृढचारित्रमोहोदयात् तीव्रवीर्यान्तरायभावाच्च परिनिश्चिताज्ञा स्वरूपस्यापि जन्ताजना कदाचिद् आज्ञाकरणं न स्यादपीत्यर्थः । तथा हि कृष्णश्रेणिकादीनां करतलकतिलमुक्ताफलन्यायेन निश्चिताज्ञास्वरूपाणामत एव भवनिष्क्रमणाभिमुखमानसजन जनिताद्भतसाहाय्यानाम्, तथा, "जैन मुनि ॥४८६॥ व्रतमशेषभवात्तकर्मसन्तानतानवकर स्वयमभ्युपेतः । कुर्यात् तदुत्तरतरं च तपः कदाहं भागेषु निःस्पृहतया परिमुक्तसङ्गः ! ॥१॥" इत्येवं प्रवर्द्धमानाधिकमनोरथानामपि पूर्वभवनिकाचितक्लिष्टकर्मविपाकाद् न चारित्रलाभोऽभूत् । अत एव पठ्यते--"कम्माई पुण घणच्चिक्कगाइं कठिणाई वज्जसाराई। नाणड्वयंपि पुरिसं पंथाओ उप्पहं णिति" ॥शा
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy