SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ॥४८५॥ सा पुण महाणभावा तहवि य पवणाइरूव मो भणिया । विवरीएसा समओदिया य तह बंधवुड्डिकरा ॥४७५।। । सा पुनराज्ञा महानुभावा पवनमपेक्ष्य प्रौढसामर्थ्याऽशेषदाहका, दाह्यकर्मकचवरभस्मभावसम्पादनात्, तथापि च लोकप्रतीतशेषोपमानाभावादिह तावत् पवनरूपा । अन्यत्र तु "आणा हि मोहविसपरममंतो, जलं रागाइजलणस्स, कम्मवाहिविमिच्छासत्यं, कप्पपायवो सिवफलस्त" इत्यादिसूत्रेषु परममंत्रादिरूपा भणिता । 'मो' पूर्ववत् । तथा विपरीता द्रव्यक्षेत्राद्यनौचित्यसेवनेन विपर्यस्ता एषा आज्ञा, किं विशिष्टापि सतीत्याह-समयोदितापि सामान्यतः सिद्धान्त- 5 निरपितापि, तथेति समुच्चये, बन्धवृद्धि करी कर्मोपचयकारिणी ॥४७५।। उपसंहर्तुमाह ;आलोचियव्वमेयं सम्म सुद्धाए जोगिबुद्धीए । इयरीए उ ण गम्मइ एवं व सबंधसण्णाए ॥४७६।। आलोचनीयं मीमांसनीयमेतद् यथेहेयमाज्ञा सम्यक् प्रयुक्ता भावाग्नेः पवनतुल्या, विपरीता तु बन्धवृद्धिकरी, सम्यक् 'शुद्धया योगिबुद्धया सज्ञानगुणपात्रजनयोग्यप्रज्ञया, इतरया त्वयागिबुद्धया न गम्यते न बुद्धयते । दृष्टान्तमाहरूपवद् नीलपीतादिलक्षणं रूपमिव सदान्धसंज्ञया जात्यन्धविहितहस्तस्पर्शादिलक्षणबुद्द्या ॥४७६॥ अथ भावतोऽन्धानम्धविभागं दर्शयति ;-- जच्चंघो इह णेओ अभिण्णगंठी तहंधलयतुल्लो । मिच्छद्दिट्ठी सज्जक्खओ य सइ सम्मदिट्ठी ओ ॥४७७।। जात्यन्धो जन्मकालप्रभृत्येव नयनव्यापारविकल इह सद्भूतभावरूपोपलब्धौ ज्ञेयोऽभिन्नग्रन्थिः कदाचनाप्यव्यावृत्त ॥४८५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy